________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९० )
द्राक्ष धारव शोषणालमर्थयोः। शाख श्लारख व्याप्तौ । कक्ख हसने, कखोऽपि । उख नख णखवख मख रख लख मखु रखु लखु रिख इख इखु ईखु वल्गु रगु लगु (गतिवैकल्ये रूढः) तगु गु श्लगु अगुवगु (गतिवैकल्ये रूढः) मगु स्वगु इगु उगु रिगु लिगु गतौ। ३.४-४८गुरुनाम्यादेरनृच्छ्रों परोक्षाया आम् कृम्वस्ति तदन्तं चानु, उपसर्गो न व्यवधायी इंसांप्रचकार, स्क्रिति इंखांचक्रतुः इंखामास इंखांबभूव । २-३-९७ पाठे धात्वादेो नः, सर्वे नादयो णोपदेशा नृतिनन्दिनर्दिनक्षिनाटिननाथूनाधृवर्ज , नेखतुः, आदेशोऽनिमित्तः । ४.१-६९ अनातो नश्वांतः ऋदाद्यशौसंयोगस्य परोक्षायां, चादस्यादेराः, आनंग । ४-२-४७ लंगिकंप्योरुपतापांगविकृत्योः किति उपान्त्यनलुक्, लग्यात् , अन्यत्र लंग्यात् । त्वगु कंपने च । युगु जुगु दुगु वर्जने । गग्घ हसने, घग्घोऽपि । दघु पालने, वर्जनेऽपि । शिघु आघ्राणे। मघु मंडने। लघु शोषणे । शुच शोके । कुच् शब्दे तोरे, शब्दमात्रेऽपि । कुंच गतौ, क्रुच्यात् । कुंच च कौटिल्याल्पीभाययोः। लुंच अपनयने । अर्च पूजायां। अंचू गतौ च, अच्यात, पूजायामंच्यात् । वंचू चंचू तंचू त्वंचू मंचू मुंचू चुचू म्लुचू ग्लुचू ग्लुचू पश्च गतौ । ३-४-६५ ऋदिच्छ्विस्तंभूम्रचूम्लुचूग्रुचूग्लुचूग्लंचूजो वाऽद्यतन्यां परस्मै अङ्, अमृचत्, अम्रोचीत् , विधानादग्लुंचद् इति। ग्रुचू ग्लुचू स्तेये, गतावपि। म्लेच्छ अव्यक्तायां
For Private and Personal Use Only