________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९१ )
वाचि । लछु लाछु लक्षणे | वाछु इच्छायां। आछु आयामे, आञ्छ, आनञ्छापि । हीच्छ लज्जायां। हूछा कौटिल्ये। मूछो मोहसमु. च्छाययोः । स्फूछी स्मी विस्मृतौ । युच्छ प्रमादे । धृज धृजु ध्वज ध्वजु ध्रज ध्रजु वज व्रज पस्ज गतौ, धिजोऽपि । ४-१-३० न शसददिवादिगुणिनःअत एः, ववजतुः। ४-३-४८वदव्रजला सेटि सिचि वृद्धिः, अवाजीत्, आत्मनेपदमनित्यमिति सज्जन्ते गुणकर्मसु । अज क्षेपणे च । ४४-२ अघक्यबलच्यजेवी अशिति, अवैषीत विवाय, अयि व्यंजनेऽने च वेति । कुजू खुजू स्तेये। अर्ज सर्ज अर्जन । कर्ज व्यथने । खर्ज मार्जने च । खज मन्थे । खजू गतिवैकल्ये । एज कंपने । वो स्फूर्जा वजूनि?षे, दीर्घनिर्देशात्कुर्दते । क्षीज कूज गुज गुजू अव्यक्ते शब्दे । लज लजु तर्ज भर्सने । लाज लाजु भर्जने च। जज जजु युद्धे । तुज हिंसायां। तुजु वलने च, पालनेऽपि । गर्ज गजु गृज गृजु मुज मुजु मृज मृजु मज शब्दे, बहुलवचनाच्चुरादावपि गजे । गज मदने च । त्यज हानौ त्यक्ष्यति । ४-३-४५ व्यंजनानामनिटि सिचि वृद्धिः परस्मै, अत्याक्षीत् । ४-३-७० धुड्हस्वाल्लुगनिटस्तथोः सिचः, पुनस्तथोः व्याप्त्यर्थे, अत्याक्तां पंज संगे। ४.२-४९ दंशसंजः शवि नलुक्, सजति, नित्यान्त्वर्थ न तुदादौ। कटे वर्षावरणयोः। ४-३-४९ न श्विजागृशसक्षणहम्येदितः सेटिसचि वृद्धिः, अफटीत्, वान्तश्वसिति। शट रुजाविशरणगत्यवसादनेषु । वट वेष्टने। किट खिट उत्त्रासे।
For Private and Personal Use Only