SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ९२ ) J शिट षिट अनादरे । जट झट संघाते । पिट शब्दे च, पेडोऽपि । भट भृतौ ( वेतनं भरणं ) । तट उच्छ्राये । खट कांक्षे । णट नृत्तौ हिंसायां नतावपि नतेऽपि । हट दीप्तौ । पट अवयवे | लुट विलोटने, विलोडनेऽपि । चिट प्रैष्ये ( दासत्वं ) । विटशब्दे, आक्रोशेऽपि । हेट विवाधायां esोऽपि | अट पट इट किट कट कटु कटै गतौ । कुटु वैकल्ये, कुडुरपि । मुट प्रमर्दने, मुडुरपि । चुट चुटु अल्पीभावे । वटु विभाजने । रुटुलुटु स्तेये, कठठावपि । स्फट स्फुट्ट विशरणे, स्पटुरपि । लट बाल्ये । रट रठ च परिभाषणे । पठ व्यक्तायां वाचि । वठ स्थौल्ये । मठ मदनिवासयोश्च । कठ कृच्छ्रजीवने । हठ बलात्कारे, प्लवनकीलबंधनयोरपि । उठ रुठ लुठ उपघाते । पिठ हिंसासंक्लेशयोः । शठ कैतवे च । शुठ गतिप्रतिघाते । कुठु लुठु आलस्ये च, लुठिरपि । शुद्ध शोषणे अठ रुठु गतौ । पुडु प्रमर्दने । मुडु खंडने च । मड्डु भूषायां । गडु वदनैकदेशे ( गण्ड गजसंहननक्रियायां ) शौट्ट गर्ने । यो संबधे । मेड ग्रेड म्लेड लोड लौड उन्मादे, शौडाद्यष्टान्ता अपि । रोड रौड तौड़ अनादरे । क्रीड विहारे । तुड्ड तूड जौड्ड तोडने (दारणं) अपि । हुड्ड हुड्ड रूड हौडृ गतौ । खोड प्रतिघाते, गतेरिति वर्तते । विड आक्रोशे । अड उद्यमे । लड विलासे । कडु मदे | कड्ड कार्कश्ये, दोपान्त्यः | अड्ड अभियोगे । चुड्ड हावकरणे ( भावसूचनं ) I For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy