________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९२ )
J
शिट षिट अनादरे । जट झट संघाते । पिट शब्दे च, पेडोऽपि । भट भृतौ ( वेतनं भरणं ) । तट उच्छ्राये । खट कांक्षे । णट नृत्तौ हिंसायां नतावपि नतेऽपि । हट दीप्तौ । पट अवयवे | लुट विलोटने, विलोडनेऽपि । चिट प्रैष्ये ( दासत्वं ) । विटशब्दे, आक्रोशेऽपि । हेट विवाधायां esोऽपि | अट पट इट किट कट कटु कटै गतौ । कुटु वैकल्ये, कुडुरपि । मुट प्रमर्दने, मुडुरपि । चुट चुटु अल्पीभावे । वटु विभाजने । रुटुलुटु स्तेये, कठठावपि । स्फट स्फुट्ट विशरणे, स्पटुरपि । लट बाल्ये । रट रठ च परिभाषणे । पठ व्यक्तायां वाचि । वठ स्थौल्ये । मठ मदनिवासयोश्च । कठ कृच्छ्रजीवने । हठ बलात्कारे, प्लवनकीलबंधनयोरपि । उठ रुठ लुठ उपघाते । पिठ हिंसासंक्लेशयोः । शठ कैतवे च । शुठ गतिप्रतिघाते । कुठु लुठु आलस्ये च, लुठिरपि । शुद्ध शोषणे अठ रुठु गतौ । पुडु प्रमर्दने । मुडु खंडने च । मड्डु भूषायां । गडु वदनैकदेशे ( गण्ड गजसंहननक्रियायां ) शौट्ट गर्ने । यो संबधे । मेड ग्रेड म्लेड लोड लौड उन्मादे, शौडाद्यष्टान्ता अपि । रोड रौड तौड़ अनादरे । क्रीड विहारे । तुड्ड तूड जौड्ड तोडने (दारणं) अपि । हुड्ड हुड्ड रूड हौडृ गतौ । खोड प्रतिघाते, गतेरिति वर्तते । विड आक्रोशे । अड उद्यमे । लड विलासे । कडु मदे | कड्ड कार्कश्ये, दोपान्त्यः | अड्ड अभियोगे । चुड्ड हावकरणे ( भावसूचनं )
I
For Private and Personal Use Only