________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९३ ) डोपान्त्य इति, त्रिष्वपि । अण रण वण व्रण बण भण भ्रण मण धण ध्वण ध्रण कण क्षण चण शब्दे ( शब्दक्रिया ) । ओ] अपनयने । शोण वर्णगत्योः । श्रोण श्लोण संघाते । पैण गतिप्रेरणश्लेषणेषु । चिते संज्ञाने। अत सातत्यगमने। चुतृ श्चुत च्युत क्षरणे, घृतं श्चोतति घृतक, अस्कलुकीति प्रायिकं, अचुतत् अचोतीत् । च्युत आसेचने ( ईपत्सेकः)। जुतृ भासने । अतु बंधने , इतुरपि । कित निवासे, अनेकार्थत्वात् । ३.४.६ कितः संशयप्रतीकारे सन्। ४-१-३ सन्यश्च द्विर्धातोरेकस्वरोऽशः, चः परोक्षाङसन्यङोऽनुवृत्त्यर्थः । ४-४-६० स्वार्थे सनो नेट् , चिकित्सति विग्रहविनाशयोः । ऋत घृणागतिस्पर्धेषु । ३-४-३ ऋतेमयः, अशवि वा, ऋतीयते । ३-४-४६ धातोरनेकस्वरादाम्परोक्षायाः कृभ्वस्ति चानु तदन्तं । ३-३-७५ आम: कृगः प्राग्वदात्, ऋतीयांचक्रे आनते । कुथु पुथु लुथु मथु मन्थ मान्थ हिंसासंक्लशेयोः । खादृ भक्षणे। बद स्थैर्ये, वदोऽपि । खद हिंसायां च । गद व्यक्तायां वाचि । रद विलेखने (उत्पाटनं) णद लिक्ष्विदा अव्यक्ते शब्दे, शब्दमात्रेऽपि, क्ष्विदां विडोऽपि च । अर्द गतियाचनयोः, यातायामपि । नर्द णर्द गर्द शब्दे । तर्द हिंसायां । कर्द कुत्सिते शब्दे । खर्द दशने । अदु बन्धने । इदु परमैश्वर्ये । बिदु अवयवे । णिदु कुत्सायां । टुनदु समृद्धौ । चदु दीप्त्यालादनयोः। दुचेष्टायां । कदु ऋदु क्लदु रोदनाह्वानयोः । क्लिदु परिदेवने । स्कंदृ गतिशोषणयोः, व्यंजनाना
For Private and Personal Use Only