________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९४)
मित्यस्कान्त्सीत् अस्कदत्। विधू गत्यां । २३-६१ गतौ सेधो न षः, न्यसेधत् सिषेध । विधौ शास्त्रमांगल्ययोः। २-१-७९ अधश्चतुर्थात्तथोधः, यङ्लुब्यपि, लोप त्स्वरादेशः असद्धाम् । शुंध शुद्धौ । स्तन धन ध्वन चन स्वन वन शब्दे । २.३-४३ व्यवात्स्वनोऽशने द्वित्वेऽट्यपि षः, अवाष्वणत् । ४-१-२६ जृभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा ए: न च द्विः अवित्परोक्षासेट्थवोः, स्वेनतुः सस्वनतुः, न वमेरिति । बन पन भक्तौ ( भजनं )। कनै दीप्तिकान्ति (शोभा) गतिषु ।गुपौ रक्षणे।३-४-१गुपौधूपविच्छिपणिपनेरायः,गोपायति। ३-४-४ अशवि ते वा, आयणिडीयाः। ४-३-८२ अतः लुगाशति, गोपाय्यात् । तप धूप संतापे । २-३.३५ निसस्तपेऽना. सेवायां ति षः, निष्टपति तताप । रप लप जल्प व्यक्त वचने। जप मानसे च । चप सान्त्वने । पप समवाये, पचोऽपि । सृप्ल गतौ। ४-४-११२स्पृशादिसृपो वाकिति धुटि अदन्तःस्वरात,(स्पृशमृशकृषतृपडपाम्) सप्ता सप्ता । ३-४-६४ लूदित्द्युतादिपुष्यादेः परस्मै अद्यतन्यामङ्, असृपत् । चुप मंदायां, गतेरनुवृत्तिः । तुप तुप त्रुप त्रुम्प तुफ तुम्फ त्रुफ ध्रुफ हिंसायां । ४.४-९७ प्रात्तुंपतेर्गवि स्सडादि हिंसाधे कच्प्रत्यये कपि तुम्पतिशब्दे इति च प्रस्तुंपति । तुपतुम्पतुफतुम्फास्तुदादावपि । वर्फ रफ रफु अर्ब खर्ब कर्व गर्व चर्व तब नर्व पर्व बर्व शर्व पर्व सर्व रिबु रखु गतौ, फान्ता हिंसायामपि अन्योऽपि । कुबु आच्छादने । लुबु
For Private and Personal Use Only