________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९५ )
तु अर्दने । चुबु वक्त्रसंयोगे । स्रभू भू सिभू पिंभू भर्भ हिंसायां । शुंभ भाषणे च भासनेऽपि पुम्भोऽपि च । यभ जभ मैथुने । ४-४-१०० जभः स्वरे नोऽन्तः स्वरात्, जंभति, यब्धा । चमू छमू जमू जिमू झम् अदने | ४-२-११० ठिवूक्लम्वाचमः दीर्घः शित्यत्यादौ, आचामति । क्रमू पादविक्षेपे । ३-४-७३ भ्रासभ्लासभ्रमक्रमक्कमत्र सित्रुटिलपियसि संयसेर्वा श्यः शिति । ४-२१०९ क्रमो दीर्घः परस्मै शित्यत्यादौ, क्राम्यति क्रामति, सर्वेभ्यो लोप इति लोपे विषयसप्तम्या क्राम। ३-३-४७ क्रमोऽनुपसर्गाद् वाऽऽत्मने, क्रमते । ४-४-५३ क्रमः स्ताद्यशित इडादि: नात्मने, क्रन्ता क्रमिता अक्रमीत् । यमू उपरमे, यम । ४-२-१०६ गमिषद्यमश्छः शिति, यच्छति । स्यम् शब्दे स्येमतुः सस्यमतुः । णम प्रह्वत्वे (नम्रत्वं ) पम टम वैक्लव्ये ( कातरत्वं), स्तनध्य स्वनस्यमूषमष्टमा अदन्ता अपि । अम शब्दभक्त्योः । अम द्रम हम्म मीमृ गम्लृ गतौ, गच्छति । ४-२-४४ गमहनजनखनघसः स्वरेऽनङि ङ्कति लुगुपान्त्यस्य जग्मतुः । ४-४-५१गमोऽनात्मने आदिरिद सादेः, गमिष्यति, संभवेऽभः वे वेति तत्रावृत्तिः, प्रथमे वाऽनुवृत्तिः, द्वितीये च प्रकृतिविशेषणं, आत्मने नेति च । हय हर्य क्लान्तौ च । मव्य बंधने । सूर्य ई ई ईर्ष्यार्थाः । शुच्यै चुच्यै अभिषवे (द्रवेणाद्रवाणां परिवासनं स्नानं च) । त्सर छद्मगतौ । कमर हूर्च्छने । अभ्र वभ्र मभ्र गतौ । चर
,
1
For Private and Personal Use Only
"