SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९६ ) भक्षणे च, अचारीत् । धो= गतेश्चातुर्थे । खोब्र प्रतिघाते, गतेरनुवृत्तिः । दल त्रिफला विशरणे, घटादावप्याद्यः, फेलतुः अफालीत् । मील इभील स्मील क्ष्मील निमेषणे ( संकोचः)। पील प्रतिष्टंभे (रोपणं)। णील वर्णे । शील समाधौ (ऐकाग्रयम्)। कील बंधे । कूल आवरणे । शूल रुजायां। तूल निष्कर्षे (नियोसः)। पूल संघते । मूल प्रतिष्ठायां । फल निष्पत्ती । फुल्ल विकसने । चुल्ल हावकरणे । चिल्ल शथिल्ये च । पेल. फेल शेल पेल सेल वेहल सल तिल तिल्ल पल्ल वेल्ल गतौ । वेल चेल. केल क्वेल. खेल स्खल चलने । खल संचये च । श्वल वल्ल आशुगतौ । गल चर्व अदने, स्रवणेऽपि बाहुल्याच्चयति । पूर्व पर्व मवे पूरणे । गर्व घिवु शव गतौ । कर्व खर्व गर्व दपै । ष्ठिव क्षित निरसने, ष्ठीवति । ४-१-४३ तिर्वा ष्ठिवः पूर्वस्य, तिष्ठेव टिष्ठेच, क्षीरपि। जीव प्राणधारणे । पीच मीच तीव नीव स्थौल्ये । उवै तुर्वै थुर्वै दुर्वै धुर्वै जुर्वै अर्व भर्व शर्व हिंसायां । मू मव बंधने । गुर्वै उद्यमे । पिवु मित्रु निवु सेचने। हिवु दिवु जिवु प्रीणने । इवु व्याप्तौ च, इन्वांचकार । अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिंगनहिंसादहनभाववृद्धिषु । कश शब्दे, कषोऽपि । मिश मश रोषे च ।शश प्लुतिगतौ। णिश समाधौ । दृश प्रेक्षणे, पश्यति अदर्शत् । ४.४-१११ अमृजिशोऽकिति धुटि, दद्रष्ठ ददर्शिथ, किति नेति प्रसज्यनिषेधात् असृष्ट, न कितीति । ३-४-५५ हशिटो नाम्युपान्त्याद For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy