________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९७ )
।
।
दृशोऽनिटः सकू । २-१-६२ षढोः कस्सि परेऽसन्, अद्राक्षीत् । देश दशने, दशति । घुट शब्दे । चूष पाने । तूष तुष्टौ । पुष वृद्धौ । लूष भूष स्तेये । षूष प्रसवे, सूषः सूषोऽपिच । ऊष रुजायां । उंछे (उच्चयनं ) । कृष विलेखने (हलोत्कर्षणं) क्रष्टा कष्ट । ३-४-५४ स्पृशमृशकृपतृपदृपो वाऽद्यतन्यां सिच्, अक्राक्षीत अकाक्षत् अकृक्षत् । कष शिष जष झष वर्ष मष मुष रुप रिष यूष जूष शष चष हिंसायां, अनिडपि शिष् । ४-४-४६ सहलुभेच्छरुषरिषस्तादेः इड् वादिः, रोषिता रोष्टा, तादौ मशिभृगूस्तुशुचिवस्तिभ्यो रुनुसुदुभ्योऽपरोक्षायां विषेर्मूलफलकर्मणि वा परोक्षायां वेडिति । वृषू संघाते च । भष भर्त्सने ( कुत्सितशब्दक। रणं ) । जिषू विषू निषू मिषू पृषू वृषू सेचने । मृषं सहने च । उष्षु श्रिषु श्लिषू मुष्षू प्लुष दाहे । ३-७-४९ जागुषसमिन्धेर्नवा - ssम्, ओषांचकार उषोष, नेन्धेरुपसर्गादाम् असमो वेति च । घृषू संघर्षणे । हृषू अलीके ( हर्षे ) । पुष पुष्टौ । भ्रुष तसु अलंकारे । तुस हस हस रस शब्दे । लस श्लेषणक्रीडनयो । घस्लु अदने । २-३-३६ घस्वंसः नाम्यादेः षः, जक्षतुः । ४-३-९२ सस्तः सि । अशिति, घत्स्यति, स्विषयत्वेन वर्णविधित्वेऽपि अवात्ताम्, संस्थानिवद्भावो वृद्धिश्व | हसे हसने, अहसीत् । पिसु पेस वेसृ गतौ, नाऽऽय ऋदित्, चौरादिकणिविकल्पेन सिद्धौ पाठ आत्मनेपदार्थ इत्यपि । शम् हिंसागां, शशसतुः अशसीत् । शंसू स्तुतौ च । जर्स
For Private and Personal Use Only