________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७७) भूमेरत् । ७३-८१ तप्तान्ववाद्रहसः, अवरहसम् । ७.३.८५ अक्ष्णोऽप्राण्यङ्गे, गवाक्षः। ७-३-१३१ नसुव्युपत्रेश्चतुर अप, त्रिचतुराः, । ३२-८३ चितेः कचि दीर्घः, एकचितीकः। ३-२-८४ स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नच्छिन्नच्छिद्रघुवस्वस्तिकस्य कर्णे दीर्घः, शंकूकर्णः द्वयगुंलाकर्णः। ३.२-१०९ दूयन्तरनवोपसर्गादप ईप, द्वीपं ।३.२-११०अनोर्देश उप । ३-२-१५० सब्रह्मचारी । ३.२-१५१ हगशक्षे समानस्य सः।३.१-१५३ इदंकिमीत्की गादौ, ईदृक् कीदृक् । २-९-९३ पदेऽन्तरेऽनाङ्यतद्धिते न णः, माषकुम्भवापेन। १-१-४१ कसमासेऽध्यर्धः संख्यावत्, अध्यर्धसूपं । १-१-४२ अर्धपूर्वपदः पूरणः, अर्धपंचमसूपं । २-४-८४ बन्धी बहुब्रीही केवले व्य ईच्, कारीपगन्धीबन्धुः।२-४ ८५ मातमातृमातृकेवा, कारीपगन्धीमातः कारीषगन्ध्यामातः। ७४-१२२ समर्थः पदविधिः, सामर्थ्य व्यपेक्षा एकार्थीभावश्च, माता कारीषगन्ध्या, माता चैत्रस्य । ७४.१०२ प्रश्ना_विचारे च सन्धेयसन्ध्यक्षरस्याद् इदुत्परः, चात्प्रत्यभिवादे, ७४-१०३ तयोवों स्वरे संहितायां, वस्तव्यं किं निर्ग्रन्थस्य साग्नाइ बुतानग्नौ । ॥ इति बहुव्रीहिः।
३-१-११७ चार्थे द्वन्द्वः सहोक्ती, इतरेतरयोगे(उद्भूताक्यवभेदः) समाहारे (तिरोहितावयवभेदः) च,समुच्चये (क्रियाकारकद्रव्यगुणानामात्मरूपभेदेन चीयमामता) अन्वाचो (गुण
For Private and Personal Use Only