________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७६ )
त्रिककुद्गिरौ । ७-३-१७२ दध्युरासपिमधूपानच्छाले कच्, प्रियोपानत्कः। ७-३-१७३ पुमनडुन्नौपयोलक्ष्म्या एकत्वे, प्रियपुस्क।७-३-१७४ नमोऽर्थात् , अनर्थकं ।७-३-१७५शेषाद्वा, बहुखट्वकः बहुखवः ७३-१७६ न नाम्नि, विश्वयशाः । ७-३-१७७ ईयसोः, बहुश्रेयसी । ७.३-१७८ सहात्तुल्ययोगे, सपुत्रः। ७-३-१६९ धातुः स्तुती, सुभ्राता। ७-३-१८०नाडीतन्त्रीभ्यां स्थाङ्गे, अपारिभाषिकेऽपति। ७.३.१८१ निष्प्रवाणि, प्रवाणिस्तन्तुयायशलाका/७-३-१८२सुभ्वादिभ्यःन,कोमलोरुः ॥३-१-१५२जातिकालसुखादेनेवा प्राक्क्ताः कृतकटः कटकृतः आकृतिव्यङग्येति सुखदुःखतृप्रकुच्छासबलीककरणकृपणसोढप्रतीपाः। ३-१-१५३ आहितारन्यादिषु, पीतघृतः घृतपीतः। ३-१-१५४ प्रहरणात्, अस्युद्यत उघतासिः।३-१-१५५
सप्तमीन्द्रादिभ्यश्च चात् प्रहरणाद, चन्द्रमौलि: असिपाणिः। ३-१-१५६ गड्वादिभ्यः,शिरस्यरुः अरुशिराः, व्यवस्थितविकल्पाद् वहेगडः। ३-१-१५७प्रिया, प्रियगुडः गुडप्रियः ॥३-१-१५० विशेषणसर्वादिसंख्यं बहुब्रीही प्राक, कण्ठेकाल: सर्वशुक्ल द्विपुत्रः बन्यः सर्वकप्रियः॥३-१-१९ सुज्वाऽर्थ संख्या संख्येये संख्यया बहुव्रीहि, द्विदेश द्विदशाः । ३.१-१६३ संख्या समासे क्रमेण, द्वौ त्रयो वा द्वित्राः। २-३-२६ एत्यका नाम्मादेः सापा, हरिषेणः । २-३-२७ भावितो वा एति पा, सेििणसेनः रोहिणिषेणः।७-३-७८ संख्यापाण्डूदककृष्णाद्
For Private and Personal Use Only