SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (७५) वेः खुनग्रं, विग्रः१७-३.१२९ सुप्रातसुश्वसुदिवशारिकुक्षचतुरस्त्रैणीपदाजपदप्रोष्ठपदभद्रपदं । ७-३-१३६ नसुदुभ्यः सक्तिसक्थिहलेवोऽप्, अहलः अहलिः । ७-३-१३७ प्रजाया अस्, दुष्प्रजसः । ७-३-१३८ मन्दाल्पाच्च मेधाया: अस्, सुमेधाः। ७-३-१४१ द्विपदाद्धर्मादन् , सुधर्माणः । ७-३१४२ सुहरिततृणसोमाज्जम्भात् , सुजम्मानौ । ७-३-१४३ दक्षिणेर्मा व्याधयोगे।७-३-१५५संप्राज्जानोर्जुज्ञौ प्रजःप्रज्ञः १७-३-१५६ वोर्ध्वात्, ऊर्ध्वक्षुः ऊर्ध्वजानुः।७-३-१५७ सुहृदुहन्मित्रामित्रे । ७-३-१५८ धनुषो धन्वन् । ७-३-१५९ वा नाम्नि, पुष्पधन्वा पुष्पधनुः । ७.३-१६४ जायाया जानिः, प्रियजानिः॥७-३-१४४ सुपूत्युत्सुरभेगन्धादिद् गुणे,सुगन्धिः १७-३-१४५ वाऽऽगन्तौ,सुगन्धं सुगन्धि वा शरीरं । ७-३-१४६ वाऽल्पे इत्।७-३-१४७ वोपमानात्। ७-३-१४८ पात्पादस्याहस्त्यादेः, सिंहपात्, हस्तिअश्वकटोलगण्डोलगण्डमहेला. दासीगणिकाकपोतअजा।। ७-३-१४९ कुम्भपद्यादिः, सूत्रपदी मुनिपदी विष्णुपदी अष्टापदी इत्याद्याः २६। ७-३-१५१वयसि दन्तस्य दतः सुसंख्यात् ,सुदती। ७-३-१५२ स्त्रियां नाम्नि, अयोदती । ७-३.१५३ श्यावाऽरोकाद्वा नाम्नि । ७-३.१५४ वाऽग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात्, कुड्मलाग्रदन शुद्धदन्ती। ७-३-१६५व्युदः काकुदस्य लुका७-३-१६६ पूर्णाद्वा ७-३-१६७ ककुदस्यावस्थायां, अककुद् । ७-३-१६८ For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy