________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७४)
पटयति एत्यःभावत्कं दारद्यः हास्तिकं, विषयसप्तम्या लघ्वादित्वादाणि पाटवं । ३-२.५२ एयेऽग्नायी, आग्नेयः । ३-१-२० आसन्नादूराधिकाध्यर्धार्धादिपूरणं द्वितीयाद्यन्यार्थे संख्यया बहुव्रीहिः, आसन्नविंशाः।७-३-१२८प्रमाणीसंख्याहुः। ७-४.६७ विंशतेस्तेर्डिति लुक्, स्त्रीप्रमाणाः।३-१-१४७वाऽन्तिके एकः द्वन्द्वे, गोमहिषं आसन्नदशं, द्वन्द्वानुप्रयोगोऽत्र, आदशभ्यः संख्या संख्येये वर्तते न संख्याने इत्यनित्यः । ३.१-२३ उष्ट्रमुखादयः, कण्ठेकालः उरसिलोमा। ३-१-२४ सहस्तेन, सपुत्र: ।३-२-१४३ सहस्य सोऽन्यार्थे । ३.२-१४४ नाम्नि, साश्वत्थं । ३.२-१४५ अदृश्याधिके, साग्निः कपोतः समाषः ओदनः। ३-१-२५दिशो रूल्याऽन्तराले,पूर्वोत्तम् । ३-२-१४८ नाशिष्यगोवत्सहले सहस्य सः।७-३-१२५ बहुव्रीहे काष्ठे ट: अंगुले, द्वन्यंगुलं । ७-३-१२६ सक्थ्य क्ष्णः स्वाङ्गे टः, दीर्घाक्षः । ७-३१२७ द्विवेर्मों वा, त्रिमूर्धः त्रिमूर्धा । ७-३-१३२ अन्तर्षहियों लोम्न: अप् , अन्तर्लोमः।७-३-१३३ भान्नेतुः, मृगनेत्राः। ७-३-१६० खरखुरान्नासिकाया नम् नाम्नि, खरणाः । ७-३-१६१ अस्थूलाच्च नसः नासिकायाः, गुणसः खरणस: १२-३.६४पूर्वपदस्थानाम्न्यगःनो णः,गणनिर्दिष्टस्यानित्यत्वान ऋगयनस्य क्षुभ्नादिगणे पाठः। ७-३-१६२ उपसर्गात् , यत्रोपसर्गत्वं न संभवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते, न संभवत्युपसगत्वे इति प्रादिशब्दात् । २-३-६५ नसस्य णः, प्रणसः ७-३-१६३
For Private and Personal Use Only