________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७३ )
कल्याणी सुभगादुर्भगा स्वाक्षान्वा कान्ता- वामना समा-सचिवाचपला-बाला-तनया दुहितृ-भक्तयः । ७-३-१३० पूरणीभ्यस्तत्प्राधान्येऽम् । ३-२-७१ न पुंवन्निषेधे महतो डाः, महतीप्रियः । ७-३-१७० इनः कच् स्त्रियां, बहुदण्डिका । ७-३-१७१ ऋत्रित्यदितः कच्, कल्याणीपञ्चमीकाः बहुभर्तृकः । ३-२-५४ तद्धिताक को पान्त्य पूरण्याख्याः न पुंवत्, लाक्षिकीदेश्या । ३२.५५ तद्धितः स्वरवृद्धिहेतुररक्तविकारे, नादेयीचरी, वृद्धिहेतु दिति । ३-२-५६ स्वाङ्गाद् ङीर्जातिश्चामानिनि, सुकेशीभार्यः कठीभार्यः कुमारीभार्यः, आजन्मनाशं सामान्यमिति । ३-२-५८ रिति पुंवत् अनू, षष्ठदेशीया । ३-२-५९ त्वते गुणः पुंवत्, पटुत्वं, अजातिसंज्ञस्य विशेषणस्येति । ३-२-६० च्वौ क्वचित्, महद्भूता । ३-२-६२ मृगक्षीरादिषु वा । ३-२-६३ ऋदुदित्तरतम रूप्रकल्प ब्रुववेल गोत्रमतहते वा हस्वश्थ, चात् पुंवत्, श्रेयसितरा श्रेयस्तरा प्रियपुंसितरा प्रियपुंस्तरा । ३-२-६४ उमः तरादिषु हस्वः, गौस्तिरा गौरिका । ३-२-६५ भोगवङ्गौरिमतोनाम्नि तरादौ हस्वः । ३-२-६६ नवैकस्वराणाम् तरादिषु, ज्ञितमा ज्ञीतमा, नित्यदितामनेकस्वराणामपीति । ३-२-६७ ऊङ: तरादौ, भीरुहता भीरूहता ॥ ३-२-५० क्यानिपित्तद्धिते परतः स्त्री पुंवत्, श्येतायते श्येसमानी अजथ्यं । ३-२-५१ जातिश्च नितद्वितयस्वरे, चात् परतः स्त्री,
For Private and Personal Use Only