________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७२ )
धकपुरगसारिकस्य वणे नाम्नि दीर्घः, कोटरावणं, नियमात्कुबेरवनं। ३-२-७७ अञ्जनादीनां गिरौ दीर्घः, किंशुकसाल्वलोहितनलपिङ्गलाः । ३-२-७८ अनजिरादिबहुस्वरशरादीनां मतौ, अमरावती शरावती । ३-२-७९ ऋषौ विश्वस्य मित्रे, विश्वामित्रः । ३-२-८० नरे, विश्वानरः । ३-२-८५ गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ क्वी दीर्घः, परीणत्, भीरुष्ठानादित्वाद् ऋतीषद्, रुजीषडपि । ३-२-८६ घञ्युपसर्गस्य बहुलं, नीवारः दक्षिणापथः अन्धातमसं अंधतमसं अधीपादः पूरुषः । ३-२-८७ नामिनः काशे अचि, नीकाशः,निकाशः। ३-२-८९ अपील्वादेवहे, मुनीवहं । ३-२-९० शुनः, श्वादन्तः, प्रवृत्तीतरविकल्पान्यैर्बाहुल्यं, वकल्पः श्वापुच्छं वपुच्छं श्वापदं ( व्याघ्रादिः ) ॥ इति कर्मधारय ॥
३- १-२२ एकार्थं चानेकं च, चादव्ययमेकं च, द्वितीयाद्यन्यस्यार्थे समानाधिकरणे बहुब्रीहिः, आरूढो वानरो यं स आरूढवानरः । ३-१-१५१ क्ताः प्राकू, ऊढरथः उपहृतबलिः भीतशत्रुः चित्रगुः वीरपुरुषकः, सुसूक्ष्मजटकेशः बहुत्वान स्पर्धः, उच्चैर्मुखः । ३-१-२१ अव्ययं ऐकार्थ्ये द्वितीयाद्यन्यार्थे संख्यया, उपदशाः । ७ - ३-७३ बहोर्डे न डः कच् च, उपबहवः | ३-२-४९ परतः स्त्री पुंवत् स्त्र्येकार्थेऽनूङ, दर्शनीय भार्यः, पद्वीमृदुभार्यः ( नाद्यस्य )। ३-२-५३ नाप्रियादी स्त्र्येकार्थे पुंवत् कल्याणीपञ्चमाः कल्याणीप्रियः, प्रियामनोज्ञा
"
For Private and Personal Use Only