________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७१ )
३-२-२८ अपो ययोनिमतिचरे, अप्सुचरः, ते वै विधयः सुसंगृहीता येषां लक्षणं प्रपंचश्च । ३-२-२९ नेनसिद्धस्थे, समवर्त्ती, संज्ञोत्तरेत्यनित्य इतीनन्ते, द्वौ नत्रौ प्रकृतमर्थं गमयत इति विधिः । ३-२-३० षष्ठ्याः क्षेपे न । ३-२-३१ पुत्रे वा । ३-२-३२ पश्य द्वारा दिशो हरयुक्तिदण्डे । ३-२-३४ देवानां प्रियः । ३-२-३५ शेपपुच्छलांगूलेषु नाम्नि शुनः, अनामार्थ सिंहस्यशेषाद्यर्थं च बहुत्वं । ३-२-३६ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवोदासं । ३-२-३७ ऋतां विद्यायोनिसम्बन्धे, होतुःपुत्रः । ३-२-३८ स्वसृपत्योर्वा ऋतां विद्यायोनिसम्बन्धे । २-३-१८ मातृपितुः स्वसुः षः, मातृष्वसा । २-३-१९ अलुपि वा, मातुःष्वसा मातुःस्वसा । २-३-२५ गवियुधेः स्थिरस्य । २-३-१६ समासेऽग्नेः स्तुतः, अग्नित् । २-३-१७ ज्योतिरायुभ्यां च स्तोमस्य, अग्निष्टोमः । २-३-२८ विकुशमिपरेः स्थलस्य, विष्ठलं । २-३-२९ कपेर्गोत्रे, कपिष्ठलं । २-३-३० गोऽम्बाम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्कुक्वगु मञ्जिपुञ्जिबर्हिः परमेदिवेः स्थस्य, अंगुष्ठः दिविष्ठः । २-३-३१ निर्दुस्सोः सेघसन्धिसाम्नाम्, सुषन्धिः । २-३-३२ प्रष्ठोऽग्रग्रे । २-३-३३ भीरुष्ठानादयः, अंगुलिषङ्गः परमेष्ठी । ७-३-७७ धुरोऽनक्षस्यात्, रणधुरा । ७ ३ ७९ उपसर्गादध्वनः, प्राध्वः ।७-३-८० समवान्धात्तमसः, सन्तमसं । ७-३-८३ ब्रह्महस्तिराजपल्याद्वर्चसः, पल्यवर्चसम्। ३-२-७६ कोटर मिश्रकसि
For Private and Personal Use Only