________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २१ )
मतेः मत्याः मतौ मत्याम्, जीवपत्यै जीवपतये, प्रियबुद्धये अतिशकट्यै च पुरुषायेत्येव । २-१-१ त्रिचतुरस्ति सृचतसृ स्यादौ स्त्रियां । २-१-२ ॠतो रः स्वरेऽनि स्यादौ एतयो', तिस्रः तिस्रः तिसृणाम् प्रियतिसा ना, प्रियतिस्रौ, आगमात्सर्वदेश इत्यनीति । १४-५९ अनतो लुप् क्लीवे स्यमोः, प्रियतिसु, अमि प्रियत्रि इति । १-४-६४ अनाम्स्वरे नोऽन्तः नाम्यन्तान्नपुंसकात् । १-४-५६ औरीः क्लीवे, प्रियतिसृणी । १-४-५५ नपुंसकस्य शिः जश्शसेाः । १-४-६५ स्वराच्छौ क्लीवे नोऽन्तः १-१-२८ शिर्षुद्र क्लीबे । १-४-८५ नि दीर्घः शेषघुट्परे, प्रियतिसृणि, असिद्धत्वान्न कच, संबुद्धौ लुचि स्थानित्वात्प्रियतिसृ, प्रियास्त्रयो यस्याः सा प्रियत्रिः, उपसर्जनत्वे ङौ घुटि चानि रविकल्प इति, जश्शसोर्नित्यं, अनि स्वरे विकल्प इति च । १-४-६२ वाऽन्यतः पुमाँष्टादी स्वरे नपुंसकस्य, जातिशब्दवन्न गुणद्रव्यक्रियानिमित्तानां स्वत लिङ्गं परार्थे प्रयुज्यमानः शब्दो वतिमन्तरेणापि वदर्थं गमयतीति पुंवत् प्रियतित्रा प्रियतिसृणा, द्वे द्वाभ्यां नदी नद्यौ, इत इत्युक्तेः सखी सख्यौ सख्याः, लक्ष्मी, स्त्री हे त्रि स्त्रियौ स्त्रीम स्त्रियम् स्त्रीः स्त्रियः स्त्रियै स्त्रीणां प्रागेव स्त्रीदूतोः कार्य, स्त्रीमिच्छतीति स्त्रीस्तान् स्त्रियः, धातुत्वान्नित्यमिय । अतिस्त्रि' अतिस्त्रियः अतिस्त्रिया । १ ४ ३० वेयुवोऽस्त्रिया ङितां दैदासूदासूदाम्, समासार्थस्य स्त्रीत्वे अन्यथेति च, अत्र दीर्घत्री
"
For Private and Personal Use Only