________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०) ।१-४-४० मातुर्मातः पुत्रेऽहे सिनाऽऽमन्त्र्ये, हे गार्गामात ! कृः को क्रः , सेः सयौ सयः हे से ! । १-४-७४ ओत और घुटि, द्यौः।१-४-७५ आ अम्शसोऽता ओतः, द्याम् द्याः,सुद्याः। १२-१-५ आ रायो व्यञ्जने, अतिराः हे अतिराः अतिराभ्याम् राये। ग्लौः ग्लावि । इति स्वरान्त पुंल्लिंगाः ॥
-x
अथ स्त्रीलिङ्गाः। माला ।१-४-२० औता सहाप एत् , माले मालाः।१-४-४२ एदापासिनाऽऽमन्त्र्ये, हे माले मालाः।१-४-१९टौस्येत् आपः, मालया। १-४-१७ आपो डिन्तां यैयास्यास्याम्, मालायै मालायाः२ मालयोः मालायाम् , बहुखवायै विष्टराय। आदन्तः सोमपाः सोमपः। २-४-१८आत् स्त्रियामाप , सर्वा । १-४.१८ सर्यादेडम्पूर्वाः यैयास्यास्याम् आपो छिता, सर्वस्यै सर्वस्याः सर्वासाम, द्वितीयस्यै द्वितीयायै, अम्बा हे अम्ब हे प्रियाम्ब!, द्विस्वरेति हे अम्बाडे !, जरा जरसौ जरे जरसः जराः, आपा व्यवधानात् अतिजरे, नसानसा नोभ्याम्, निशः निशा निभ्यां निच्छु, निच्शु इति, निश्शब्दे तु २-१-८७ यजसृजमजराजभ्राजभ्रस्जवश्वपरिव्राजः शः षः धुटि प्रत्यये पदान्ते च, छोऽपि ष इति, निड्भ्याम् नित्सु, मतीः मत्या ।१-४-२८ स्त्रियां डिन्तां वा दैदाम२दाम् इदुतः, मतये मत्ये
-
For Private and Personal Use Only