________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९ । स्त्रीदूतः डितां दैदासदारदाम् , बहुश्रेयस्यै, नित्यनीति प्रामण्ये, बहुश्रेयसीनां बहुश्रेयस्यां, अतिलक्ष्मी, कुमारीमिच्छन् कुमारी, क्विवन्तानों धातुत्वं शब्दत्वं चेति कुमायौँ कुमार्य कुमारीणां कुमार्या, प्रध्यो। धातौ संयोगाभावात् २-१-५२ संयोगात् धातोर्बोरियुत् स्वरे प्रत्यये इति नेय उन्न्यौ, नीः नियो । १-४-५१ निय आम् डेः, नियां, यवक्रियौ यवक्रियि, सुधीः सुधियो। २-१-५४ स्त्रियाः इवर्णस्य स्वरे प्रत्यये इय, अतिस्त्रियौ अतिस्त्रयः। २-१-५५ वाऽम्शसि, अतिस्त्रियं अतिखि अतित्रिणा अतिस्त्री, प्रभुर्मुनिवत् , वार्णात्प्राकृतमित्युत्त्वे प्राप्ते २-१-५७ स्यादा वः धातोरनेकस्वरस्य, वसुमिच्छन्तौ वस्वो, वस्वः । १-४-९१ कुशस्तुनस्तृच पुंसि घुटि, कोष्टा । १-४-३८ तृस्वसृनप्तृनेष्टुत्वष्टक्षत्त होतृपोतृप्रशास्त्रो घुट्यार, कोष्टारो, नान्येषामारिति स्वस्रादि, प्रस्तोत्रुक्षेत्रुगातृप्रतिहप्रतिस्थातॄणामप्यारिति । १-४-९२ टादौ स्वरे वा कुशस्तुनस्तृच्, क्रोष्ट्रा क्रोष्टुना, क्रोष्टुन् इति १-४-३७ ऋतो डर् उसिङसोः, कोष्टुः, नित्यत्वानाम् क्रोष्ट्रनां । १-४-३९ अौं च ऋतः, चाद् घुटि, क्रोष्टरि, हूहूः हूहौ, लुवौ लुवां, अतिचमूः अतिचम्बै, खलपूः खलप्वौ। २-१-५९ इन्पुनवर्षाकारैर्भुवः वः स्वरादौ, वर्षाम्वौ, पुनर्वः, मकारे दृम्भून् , कारवां, करभ्वौ काराभ्वाविति । नियमात् स्वयंभुवौ, का कर्तारौ हे कर्त्तः ! कर्तृणां कर्तरि । पिता पितरौ, ना नरौ। १-४-४८नुर्वा नामि दीर्घः नृणां नृणां,गौणत्वेऽपि
For Private and Personal Use Only