________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८ )
>
"
ङसिङसोऽदितः सख्युः सह खेन सखः तं इच्छति सखीः । विशिष्टातिदिष्टो न प्रकृताधिकारं बाधते, क्विवन्ता धातुत्वं नो मन्ति शब्दत्वं च प्रतिपद्य ते २-१-५० धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये इतीयि प्राप्ते २-१-५६ योऽनेकस्वरस्य धातोरिवर्णस्य, सख्युः पत्युः पतिमिच्छति पतीः पत्युः । २-१-६१ क्तादेशोऽषि असन, लून्युः । १-४-२६ केवलसखिपतेरौः ङिः, सख्यौ, विधानादीन्न । पूजितः सखा सुसखा सुसखायौ सुसखिना सुसखये सुखेः सुसखौ, पतिः पत्या पत्ये पत्युः पत्यौ, पताविति, लक्षणप्रतिपदोक्तयोः प्रतिपदस्येति अतिसखिः अतिसखेः । कतिबईवचनान्तः। १-४-५४ डतिष्णः संख्याया लुप् जश्शसोः, कति प्रियकतयः । ७-४-११२ लुप्यय्वृल्लेनत्न स्थानिकार्य इति नैत्, कतिषु । नित्यबहुवचनान्तस्त्रिः, त्रयः । १-४-३४ त्रेस्त्रयः आमः, त्रयाणाम्, अति त्रयाणामिति, द्विद्विवचनान्तः । २-१-४१ आद्वेरः त्यदादीनां स्यादौ तसादौ च द्वौ द्वयोः अतिथ्यो', वातप्रम्यः वातप्रम्यां वातप्रमी, क्विवन्तवातप्रमीशब्दे । २-१-५८ क्विडतेरसुधियस्तौ इवर्णेावर्णयोव स्वरे, वातप्रम्यं वातप्रम्यि, क्विवृत्तेरिति परमनियौं । बहुव्यः श्रेयस्यो यस्य स बहुश्रेयसी १-४-४५ दीर्घङ पान्व्यञ्जनात् सेः लुक् । ७-४-११५प्रत्ययःप्रकृत्यादेर्विशेषणं, बहुश्रेयसी, दीर्घेति अतिखट्वः, व्यञ्जनादिन्युखास्रद्, 'पदस्ये' त्यस्यासश्वात् । १-४-४३ नित्यदिदूद्विस्वराम्पार्थस्य ह्रस्वः सिनाऽऽमन्त्रये, हे बहुश्रेयसि । । १-४-२९
For Private and Personal Use Only