________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७ )
आः, देवानिति न नाम । २-१-१०९ ईङौ वा अनोऽस्य लुक, यूष्णि यूषणि । २-१-१०० मासनिशासनस्य शसादौ लुग्वा । ७-४-१०६ षष्ठयान्त्यस्य, मासः मासान् माभ्यां माभिः स्थानित्वेन माद्द्भ्यामिति द्वयोरह्वोर्भवो यह्नः 1१-४-५० संख्यासायवेरहस्याहन ङौ वा यहि दूथहनि, विगतमहो व्यह्नः, सायमन्हः सायान्हः, अत एव मलोपः । २-१-१०७ लुगातोsनापः ङीस्याद्यघुट्स्वरे, हाहः हाहोः हाहि धातोरिति, मुनिः । १-४-२१ इदुतोऽखरीदूत् औता सह, मुनी, परेणापीयादेशेन नेदूत्कार्यबाध इत्यत्रेः । १-४-२२ जस्येदोत् इदुतः, मुनयः । १ -४-४१ ह्रस्वस्य गुणः सिनाऽऽमन्त्रये । ३-३-२ गुणोऽरेदोत् ऋइवर्णानां, हे सुने, गौणमुख्ययोर्मुख्ये कार्यसंप्रत्यय इति स्थानिनो दीर्घत्वे मुनीन् ॥१४- २४ टः पुंसि ना इदुतः, मुनिना । १-४-२३ ङित्यदिति इदुतोरेदोतौ, मुनये । १ ४ ३५ एदोद्भ्यां ङसिङसो रः, मुनेः मुनेः । १-४-२५ ङिडौंः इदुतः, २-१-११४ डित्यन्त्यस्वरादेः लुक्, सुनौ। लंबकर्णवत् तद्गुणसंविज्ञानात् पिता । १-४-८४ ऋदुशनस्पुरुदंशोऽनेहसश्च शेषसेर्डाः, चात् सख्युः, सखा, इतोऽनुवृत्तेः सखीः, सखीयतेः क्विप् । १-४-८३ सख्युरितोऽशावेत् शेषे घुटि, सखायौ, एक-देशेतीतः । १-४-२७ न नाङिदेत् केवलसखिपतेः, सख्या, संख्ये, बहुपत्या बहुसख्येति । १-४-३६ खितिखीतीय उर्
For Private and Personal Use Only