________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७१)
प्रयोक्ये, शृतं हविः क्षीरं वा त्वया चुरादेरिति । ४-४-७४ णौ दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तं वा, दमितः दान्तः । ४--४--७५ श्वसजपवमरुषत्वरसंधुषास्वनामः वेद, आस्वान्तः आस्वनितः, न श्वसेः कर्तरि वा व्याभ्यां श्वसो न प्राङ्बेनिरश्चन जपिवम्योर्नित्यं वान्तवःनिति च । ४-४-७६हृषेः केशलोमविस्मयप्रतिघाते, हृष्टः हृषितः । ४-४-७७ अपचितः। ४-१-९२ क्तयोरनुपसर्गस्य प्यायः पी, पीनं । ४-१-९३ आङोऽन्धूधसोः । ४-२-६७ ह्लादो हृद् तयोश्च चात् क्तौ, हनः ।४-४-११ दोसोमास्थ इ: किति ति मितः, मातेर्मातोऽपि ।४ -४ -१२ छाशोर्वा, शितः निशातः । ४-४--१३ शो व्रते, संशितं । ४-४-१५ धागः हिः किति तादौ । ३-२-१३९ समस्ततहिते वा मो लुक् सहितं संहितं, दूधेस्तु निधीतः । ४४-७ प्रादागस्त आरम्भे ते वा, प्रत्तः प्रदत्तं सर्वादेशाय त्तः । ४-४--८ निविस्वन्ववात्, निदत्तं, आरम्भे वा सोर्नेति च । ३ -- २ -- ८८ दस्ति नामिनो दीर्घः, नीत्तं । ४-४-९ स्वरादुपसर्गाद्दस्ति कित्यधः, प्रत्तः । ४-४-१० दत् दस्ति कित्यधः, दत्तः ।४-४-१६ यपि चादो जग्ध कित्ति, जग्धं, अन्तरङ्गानपि विधी - न्यबादेशो बाधते इति ज्ञापनाय यप्, तेन प्रशम्येत्यादौ न दीर्घादि । २-३-२० निनद्याः स्नातेः कौशले पः । २-३-२१ प्रतेः स्नातस्य सूत्रे पः । ५-२-२ तत्र क्वसुकानौ तद्वत् परोक्षायां, शुश्रुवान् रेधिवान् ददरिद्रावानपि, ऋसंयोगान्तार्थं
"
,
9
For Private and Personal Use Only