________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७२)
कित , सस्वजानः शशिराणः, न श्वादेः कान:, क्वसुरेभ्य एव, न कान: प्रत्ययः सर्वेभ्यः क्वसुरेवापिचेति, आनृच्छ्वान् विचिकीर्वान् संचस्क्राणः। ५-२-३ वेयिवदनाश्वदनूचानं कर्तरि भूते, वाद्यतन्याद्यर्थ बेगो वच् । ४-४-८२ घसेकस्वरातः क्वसोः आदिरिद्, जक्षिवान् आदिवान् ईयिवान्, नित्यत्वात्पूर्वमिट्, नात्र विहितविशेषणं, ददिवान् । ४.-४-८३ गमहनविदलविशदृशो वा, वेत्तेरपि । ४१-१४ दाश्वत्साह्वत्मीढवत्।५-२-२० शत्रानशावेष्यति तु सस्यौ सति, पचन पापेतीति पिबन पक्ष्यन् पचमानः पक्ष्यमाणः, तरादौ पक्ष्यत्तरः, द्रव्यगुणयोर्लक्षणे हेतुहेतुमद्भावद्योतके त्यादियोगे क्रियालक्षणे चादियोगे च न, यत् तरति तल्लघु, हन्तीति पलायते, योऽधीते चास्ते स मैत्रः, द्वितीयाधन्तपदसामानाधिकरण्य. संबोधनतरादिवर्जिततद्धितप्रत्ययोत्तरपदीक्रयालक्षणक्रियाहेतुषु शत्रानशावेव, पचति गतः, पचन् पचच्चरः कुर्वद्भक्तिः, तिष्ठन्तोऽनुशासति गमकाः, शयाना वर्धते दूर्वा, यः पचन पठति स मैत्रः। ५-२-२१ तो माझ्याक्रोशेषु, मा जीवन् , बहुत्वादसति, नियमाथं च तौ, तेन नाद्यतनी, स्यादापच । ४-४-११५ आसीनः ।५.-२-२२ वा वेत्तेः क्वसुः सति, विद्वान् विदन् । ५-०२-२३ पूज्यजः शानः, पवमानः । ५-२-२४ वयाशक्तिशीले, कतीहात्मानं वर्णयमानाः । ५-२-२५ धारीङोऽकृच्छ्रेऽतृश, धारयंस्तत्त्वार्थ, न सरूपोऽपि । ५-२-२६ सुग्द्विषाहः सत्रि
योऽधीते चार न यत् तरतत त्यादियोगे कि
For Private and Personal Use Only