________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७३)
शत्रुस्तुत्ये, अन् । ५--२--२७ तृन् शीलधर्मसाधुषु, ( ८३ यावत् ) कर्ता कटं । ५-२-२८ भ्राज्यलंकृग्निरा. कृरभूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः, अपत्रपिष्णुः, न भ्राजेरिति, शीलाद्यर्थेषु नासरूपोत्सर्गविधिरित्यलंका न। ५-२-२९ उदः पचिपतिपदिमदेः, उन्मदिष्णुः, न पदे. रिति । ५-२-३० भूजेःष्णुक् , जिष्णुः। ५-२-३१स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः, पक्ष्णुः क्षेष्णुः। ५-२-३२ त्रसिगृधिधृषिक्षिपः क्नुः, क्षिप्नुः। ५-२-३३ सभिक्षाशंसेरुः, चिकीर्षुः, स्तुत्यर्थशंसेरपि । ५-२-३४विद्विच्छ, सर्वविदीषीणामपि 1५-२-३५ वन्देरारुः, वन्दारुः। ५-२-३६ दाटूधेसिशदसदो रु:, दारूपं । ५-२-३७ शीश्रद्धानिद्रातन्द्रादायपतिगृहिस्पृहेरालुः, दयालुः, पत्याद्या अदन्ताः, पतिगृही सौत्रावीकारान्तौ वा, नाम्नां व्युत्पत्तिरव्यवस्थितेति तद्धिते न क्षतिः,द्रायतेनं तु द्रातरित्यपि, पतयालुः, मृगयालुरिति । ५-२-३८ डौ सासहिवावहिचाचलिपापति, (डिवचनं), निपातनान नीः। ५-२--३९ सनिचक्रिदधिजज्ञिनेमिः । ५-२-४० गृकमगमहनवृषभूस्थ उकण, शारुकः, उपस्थायुको गुरु १५-२-४१ लषपतपदः उपपादुकः । ५.२.४२ भूषाक्रोधार्थजुमृगृधिज्वलशुचश्चानः, मण्डनः कोपनः ज्वलनः लषणः, सकमैकार्थ पदिः, उत्तरत्र सकर्मकभ्योऽपि, नासरूपविधिः। ५.२-४३ चलशब्दार्थादकर्मकात्, चेष्टनः । ५-२-४४ इङितो व्यञ्ज
For Private and Personal Use Only