________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७४)
नाद्यन्तात्, वर्धनः, णेरतश्च विषय एव लोपे चेतनः जुगुप्सनः, अक्यवे कृतं लिङ्ग समुदायस्य, नाव्याप्यादिति । ५--२-४५ न णियसूददीपदीक्षा, क्नूयिता दीक्षिता, रेण बाधेऽपि दीपिग्रहात् शीलादिसमावेशः, अनस्यैवेति । ५-२-४६ द्रमक्रमो यङ, दन्द्रमणः। ५.२-४७ यजिजपिदंशिवदादूकः यङः, कावदूकः, अन्येभ्योऽपि । ५-२-४८ जागुः उकः। ५-२-४९ शमष्टकाद् घिनण, क्लमी, अकर्मकात्, न तृन् । ५-२.५० युजभुजभजत्यजरञ्जद्विषदुषद्रुहदुहाभ्याहनः, अभ्याघाती । ५-२-५१ आङः क्रीडमुषः, शीलाधन्तानां रूढिप्रकारत्वान्नोपसर्गान्तराधिक्ये । ५-२-५२ माच यमयसः, आयासी । ५--२-५३ मथलपः, प्रलापी। ५-२--५४ वेश्च द्रोः, प्रद्रावी 1५-२-५५ विपरिप्रात्सत्तः, प्रसारी । ५-२-५६ समः पृचैपज्वरेः, संत्वरीति णेः पृचैडोऽपि चेति । ५-२-५७ संवेः सृजः। ५-२-५८ संपरिव्यनुप्राद्वदः, परेणैरपि । ५-२-५९ वेर्विच. कत्थसंभकषकसलषहनः, विधाती।५-२-६० व्यपाभेलषः १५-२-६१ संप्राद्वसात् । ५--२-६२ समत्यपाभिव्यभेश्वरः १५-२-६३ समनुव्यवाद्रुधः।५-२-६४ वेदेहः। ५.२-६५ परेदेविमुहश्च, परिदाही परिमोही, न ण्यन्तो देविरिति । ५-२-६६ क्षिपरटः, परिराटी । ५--२--६७ वादेश्च णकः, परिक्षेपका, शीलादिष्वित्यस्य न समानोऽप्युत्सर्ग इत्यर्थे वाहुल्याद् खादको ।५-२-६८निन्दहिंसक्लिशखादविनाशिव्याभाषासूयानेक
For Private and Personal Use Only