________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७५) स्वरात्, चकासकः, अन्यकण्ड्वादिणेने। ५-२-६९ उपसगा. देवृदेविकृशः, आदेवकः, देवेणैरेवेति ५-२-७० । वृशिक्षिलुण्टिजल्पिकुट्टाहाकः, वराकी भिक्षाकः । ५.२-७१ प्रात्सू. जोरिन् , प्रजवी, सुवः सेटोऽपि । ५--२--७२ जीणदृक्षिविधिपरिभूवमाभ्यमाव्यथः, जयी उदयी दरी क्षयी विश्रयी परि. भवी वमी अभ्यमी अव्यथी । ५--२--७३ मृघस्यदो मरक १५-२.७६ भियो रुरुकलुकम् कित्, भीरुक: भीलुका, ऋफिडादिना लत्वे गुरुता, न सा लुके। ५.-७७ सृजीशनशष्टवरप कित् , नश्वरी । ५-२-७८ गत्वरः। ६-२-७९ स्म्य जसहिंसदीपकम्पकमनमो रः, अजस्रं नम्रं (विशिष्टक्रियावाचि ) कमो बाहुल्यात् कर्मणि, अजसिकमिनमिभ्यः कर्मकर्तर्येवेति । ५.२-८० तृषिधृषिस्वपो नजिङ्, स्वमग, धृषो नेति । ५.२-८१ स्थेशभासपिसकसो वरः, पेस्वरः, प्रमदेरपि, औणादिवरटि ईश्वरी । ५.२-८२यायावरः।५-२-८३दिद्युद्दज्जगज्जुहूवामाधीश्रीदुज्वायतस्तूकटपरिवाभ्राजादयः क्विपः, भाः पू: धूः विद्युत् ऊ पक् शक् भित् वित् छित्, संज्ञायां भूः शम्भूः, संज्ञाशब्दानां शीलाद्यर्थेषु कामचाराद्यथाकथञ्चिद् व्युत्पत्तिरिति । ५-२-८४ शंसंस्वयंविधाद् भुवो दुः, प्रभुः (सति)। ६-२-८५ पुव इनो दैवते, पवित्रोईन पातु । ५-२-८६ ऋषिनाम्नोः करणे, ओघोपकरणं पवित्रं, ऋषौ कर्त्तर्यपि । ५.२-८७ लूधूसूखनचरसहाः , अरित्रं,
For Private and Personal Use Only