________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७६)
धूनोतेर्वहेरपिचेति । ५-२-८८ नीदावशसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्राट्, नद्धृः । ५-२.८९ हलक्रोडास्ये पुवः, पोत्रं, अत्रोणादेरिति नेट् । ५२-९० दशेस्त्रः दंष्ट्रा । ५-२-९१ धात्री । ५-०२-९२ ज्ञानेच्छार्थिनीच्छील्यादिभ्यः क्तः सत्यर्थे, ज्ञातः इष्टः अर्चितः सुप्तः इद्धः, भूते बाहुल्यात् , तेन तृतीयासमासः अर्हद्भ्यस्त्रिभुवनराजपूजितेभ्यः। ५-३-१वत्स्यति गम्यादिः, ग्रामंगमी । ४-३-२ वा हेतुसिद्धौ क्तः, प्राप्त चरित्रं तीर्णो भवाब्धिः।५-३-३कषोऽनिटः, सत्यपि । ५ ३-१५ भाववचनाः क्रियार्थायां क्रियायां उपपदे वय॑ति, पाकाय ब्रजति । ५-३-१४कर्मणोऽण् धातोः, कुम्भकारो व्रजति, टगादिबाधात् सुरापायो व्रजति । ५-३-१६ पदराजविशस्पृशो घा कर्तरि, स्पर्शः। ५.-३.-१७ सत्तेः स्थिरव्याधिवलमत्स्ये, अतीसारः विसारः सारः, बाहुलकात् विसरप्रसरौ । ५-३-१८ भावाकोंः । ४-२.५२ घत्रि भावकरणे रजे! लुक, रागः आहरन्त्यस्मादाहारः, असंज्ञायां दायो दत्ता, बाहुल्यात्कृतः कट इत्यादौ न, पर्युदासान्न सम्बन्धे, साध्ये त्यादयः सिद्धतायां घनादयो धातोः, (१२१ यावत्) । ४-२--४ स्फुरस्फुलोषि आत्। ३-२-८७नामिनः काशे दीर्घः। ४-३-५७ उद्यमोपरमा ।४-२--५३ स्यदो जवे। ४-२-५४ दशनावोदेधोध्मप्रश्रथ. हिमश्रथं ।५-३-१९ इङोऽपादाने तु टिद्वा, उपाध्यायी, न क्तिः। ५-३-२० श्रोर्वायुवर्णनिवृते (प्रावरणं), निवृता धू
For Private and Personal Use Only