SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७०) विन्तेवा ( व्यवस्थितविभाषा) नः, ऋणं देयं, ऋतं सत्यं । ४-२-८२ वित्तं धनप्रतीतं । ४-२-८१ भित्तं शकलं। ४-१-९४ स्फायः स्फी, स्फीतः, चेन सूचनात् उत्स्तब्धः। ४-४-४० क्तयोः निष्कुप इट् । जातः। ४-४-४३ क्षुधवसस्तेषां तक्तवतुक्त्वां, उषितः, न यङ्लुबीति । ४-४-४४ लुभ्यञ्चेर्विमोहाचे तेषामिद। ४-४-४५ पूक्लिशिभ्यो नवा तेषां, पूतः पवितः १४-३-२७ न डीशीफूधृषिक्ष्विदिस्विदिमिदः सेटौ तो कित , शयितःशेश्यितः। ४-३-२८मृषःक्षान्तौ न कित,मर्षितः । ४-३-२६ उति शवोद्भयः क्तौ भावारम्भे सेटौ वा कित्, कुचितं कोचितमनेन । ४-३-८४ सेटतयोर्णेलुक् , भावितः, पतितः। ४-४-६९ बलिस्थूले दृढः। ४-४-७३ शकः कर्मणि क्तयोर्वेद, शक्तः शकितः । २-३-४७ सयसितस्य सः षः परिनिवेः, परिषितः, निःसितः, धौतः। ४-४-७० क्षुब्ध. विरब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृद्धं मन्थस्वरमनस्तमासक्तास्पष्टा नायासभृशप्रभो। ४-४-६६ धृषशसः प्रगल्भे, जितसभोऽविनीतो वा धृष्टः । ४-४-६७ कषः कृच्छ्रगहने । ४-४-६८ घुषेरविशब्दे, विशब्दनं नानाशब्दनं प्रतिज्ञानं वा। ४-४-६३ सन्निवरदः, समर्णः, अर्ण इति । ४-४-६४ अविदूरेऽभेः, अभ्यणं । ४-४-६५ वृत्तवृत्तिग्रन्थे, अधीते कृते वा, वर्तितमिति ।४-१-१०० श्रः शृतं हवि:क्षीरे, अकर्मकर्मकोंः , सकर्मकयोरित्यपि । ४-१-१०१ अपेः For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy