SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६९ ) नः, समक्नः । ४-४-६२ वेटोऽपतः क्तयोर्ने। ४-४ ४२ऊदितो वा क्त्व इडादिः। ४-२-६९ रदादमूर्छमदः क्तयोर्दस्य च नः, पूरै पूर्णः, वर्णदेशाग्रहात्कृतः, चीर्णस्तु त्रः । ४-२-७१ व्यञ्जनान्तस्थातोऽख्याध्यः, द्राणः ग्लानवान्, न निर्याते धातोर्व्यञ्जनान्तस्थाः, द्विर्भावस्त्वसिद्धः । ४-२-७७ दुगो रूच, दूनं । ४-२-७३ सेग्रसे कर्मकर्तरि सिनः सिनोतेरेवेति, शिः सितः । ४-२-७० सूयत्याद्योदितः सूनः लग्नः । ४-४-६१ डीव्यैदितः क्तयोर्भेद, डीनः । ४-१-१०३ दीर्घमवोऽन्त्यं वृत्, जीनः शूनः चरिकृत्तः, वेदत्वेन सिद्धे यङ्लुवर्थमैदित्, उपदेद्यितः । ४-१-९७श्यः शीर्द्रव मूर्त्ति (काठिन्यं) स्पर्शे नश्चास्पर्शे, शीतं, शीनं । ४-१-९८प्रतेः प्रतिशीनः । ४-१-९९ वाऽभ्यवाभ्याम्, अभिशीनं अभिश्यानं वा घृतं सम्यन्तरे अभ्यवशानोऽपि च, वृक्णः । २३-५२ परेः स्कन्दः षो वा, परिष्कन्नः |४-२-७९ निर्वाणमवाते । ४-२-७८ क्षैशुषिपचो मकवम्, पक्वं । ४-१-९५ प्रसमः स्त्यः स्तीः, प्रसंस्तीतः । ४-१-९६ प्रात्तश्च मो वा प्रस्तीमः प्रीतः । ४-२-८० अनुपसर्गाः क्षीवोल्लाघ कृश परिकृश फुल्लोत्फुल्ल सं फुल्लाः, इष्टविषयं निपातनं तेन फलितः, कवतावपि । ४-४-७१ आदितः क्तयोर्नेट्, मिन्नः । ४-४-७२ नवा भावारम्भे आदितः, यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति वेट इति निषेधो भावारम्भ एवात्र, तत आदितः सूत्रम् । ४-२-७५ ऋहृघाभ्रात्रोन्दनुद For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy