________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६८) विक्रियः, घृतविक्रयी, इना सिद्धौ कुत्सायामणबाधनाय १५.१-१६० हनो णिन् निन्द्ये व्याप्यात्, मातुलघाती, मत्वर्थीयेन शत्रुधात्यादि, तदपि, अणि मातुलघातः।५-१-१६१ब्रह्मभूणवृत्रात् क्विप भूते हन्तेः, वृत्रनः, मध्येऽपवादाः पूर्वान् विधीन बान्धते नोत्तरान् इत्यणादेर्बाधः न क्तादेः, बाहुल्याच्चतुर्विधो नियमः । ५-१-१६२ कृगः सुपुण्यपापकर्ममन्त्रपदात् भूते क्षिप्, अत्रैभ्य इति न नियमः, तीर्थकृत् भाष्यकृत।५-१-१६३
ओमात्सुगः।५-१-१६४ अग्नेश्वेः। ५-१-१६५कर्मण्यग्न्यर्थे, श्येन इव चीयते स्म श्येनचित, कालत्रयेऽपि । ५.१-१६६ दृशः क्वनिप्, मेरुदृश्वा, प्रत्ययान्तरबाधनाय वचनं । ५-१-१६७ सहराजभ्यां कृपयुधेः। ५-१-१६८ अनोर्जनेर्डः । ५-१.१६९ सप्तम्याः जनेडः, अब्जं ।५-१-१७०अजातेः पञ्चम्याः , बुद्धिजः १५-१-१७१ क्वचित् , किंजाजद्विजप्रजानुजाः, ब्राह्मणजो वधः ब्रह्मज्यः वराहः परिखा वार्चः, नामधातुकालकारकान्यत्वे ।५-१-१७२सुयजोङ्वनिप् , सुत्वा यज्वा।५-१-१७३ऋषोऽता, जरन् । ५-१-१७४ क्तक्तवतू भूते, कृतवान् प्रनष्टः । ४-२-७४ क्षेः क्षी चाध्याथै, चान्नो, णः, न क्षिषः, तस्यापि । ४-२-७५ वाऽऽक्रोशदैन्ये, भावकर्मणी घ्यणर्थः, क्षीणायुः क्षीतायुः क्षीणं, भावेऽपि । ४-४-५७ ऋवर्णयुर्णगःकितो नेट् एकस्वराव, ऊर्गुतः श्रितवान् वृतः तीर्णः।४-४-५८उवर्णात कितो नेट् , नुतः भूतः मव्यितः।४-२-७२पूदिव्यञ्चे शाबूताऽनापादाने तो
For Private and Personal Use Only