SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६७) मिति प्रायोवचनात्प्रभाग । ५-१-१४७ मन्वनकनिविन कचित्, सुदामा क्वचिद्ववचनात् केवलात् शर्म, परादन्तरङ्ग बलीय इति यत्वे गुण ऊटः स्योमा । ४-२-६६ वन्याङ् पञ्चमस्य, घिणुङो ङिचात् घ्यावा, जात्यग्रहणे सुधिनावा, सुपीवानौ कृत्वानौ शुभंयाः, । ५-१-१४८किप क्वचित्, उखासद् वहाभ्रट् , घज्युपेत्यत्र बाहुल्यात् दीर्घः, जागः शंस्थाः क्विपि न व्यञ्जनकार्य तदीन, पाः वाः कीः गीः लुप्नेऽपीरिति । ४-४-११९ को इस् शास आसः, मित्रशीः । ४-४-१२० आङः, आशीः । ४-२-३३ छदेरिस्मन्त्रट क्वी हस्वः, धामच्छत्, सदिसूद्विपद्रुहदुहयुजविद्भिििजनीराजिभ्यः, देवद्यङ् सम्यङ्, अञ्चेः केवलान्न, लाभार्थो दिदिति । ४-२-५८ गमां क्वी लुक्, जनगत्, यथालक्ष्य बहुलं नातो यमादिगतगमां, ऋत्विक् दधृक उष्णिक् । ५-१-१४९ स्पृशोऽनुदकात्, मन्त्रस्पृक, कर्मण एवेति, पर्युदासादनुपसर्गम् ।५-१-१५० अदोऽनन्नात्, सस्यात्, बाहुलकात्कणादः ।५-१-१५१ क्रव्यात्क्रव्यादावामपक्वादो, तादृग् तादृक्षः तादृशी ईदृक् । ५-१-१५३ कर्तुर्णिन् उपमानात्, सिंहनर्दी ।५-१-१५४ अजातेः शीले, शीतभोजी प्रयायी प्रतिबोधी, प्रसज्यप्रतिषेधात् उदाङ्प्रत्याङ्भ्यां सत्तेरेवापि । ५-१.५५ साधी, चारु नृत्यति चारुनी । ५-१-१५६ ब्रह्मणो वदः। ५-१-१५७ व्रताभीक्ष्ण्ये, पार्श्वशायी क्षीरपायिणः । ५-१-१५८ करणायजो भूते, अग्निष्टोमयाजी । ५-१-१५९ निन्ये व्याप्यादिन् For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy