________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६६ )
""
मासः । ५- १ - ९२७ इरम्मदः । ५-१-१२८ नग्नपलित प्रियान्धस्थूलसुभगाढ्यतदन्ताच्च्यर्थेऽच्वेर्भुवः खिष्णुखुकञ, आढ्यंभविष्णुः सुनसंभावुकः । ५-१-१२९ कृगः खनट् करणे च्चावच्चेः कवेरपि, अपलितं करणो रसः । ५- १-१३० भावे चाशिलादू भुवः खः, न घञ् स्वरूपत्वात्, निर्देशात्कर्त्तरि क्तो दीर्घत्वं चाशः, आङो वा गत्यर्थेति क्तः । ५- १-१३१ नाम्नो गमः खड्डौ च विहायसस्तु विहः, तुरंगः तुरगः भुजङ्गः, भुजगः प्लवगः पतग उरग आपगा, विहङ्गमः, हृदयङ्गमः । ५- १-१३२ सुगदुर्गमाधारे । ५-१-१३३ निर्गो देशे । ५-१-१३४ शमो नाम्न्यः, शम्भवः शैवदः, हेत्वादिष्वप्यः।५-१-१३५पार्श्वादिभ्यः शीङः, प्रष्ठोदरौ दिग्वसहशयः । ५- १-१३६ ऊर्ध्वादिभ्यः कर्त्तुः, ऊर्ध्वः शेते ऊर्ध्वशयः।५-१-१३७ आधारात् खगर्त्तगुहाहदविलेमनसिकुशेभ्यः।५-१-१३८ चरेष्टः आधारात् कुरुमद्रवनेनिशाभ्यः |५-१-१३९ भिक्षासेनादायात्, आदायचरः । ५-१-१४० पुरोऽग्रतोऽग्रे सः । ५९-१४१ पूर्वात् कर्त्तुः पूर्वः सरति पूर्वसरः । ५- १-१४२स्थापास्नात्रः कः, समस्थः, परत्वात् संस्थः |५-१-१४३शोकापनुदतुन्दपरिमृजस्तम्बेरमकर्णेजपं प्रियाsलसहस्तिसूचके | ५-१-१४४ मूलविभुजादयः, उर्वीरुहकुमुदमही धोषर्बुधान्भ्रसरसिरुहनखमुचकाक गुहधर्मप्रदशास्त्रप्रज्ञाः ।५-१-१४५ दुहेर्बुधः, कामान् दुग्धे कामदुधा । ५-१-१४६ भजो विणू अर्धभाक् नामग्रहणे प्रायेणोपसर्गस्य न ग्रहण
"
For Private and Personal Use Only