________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६५) प्रियमद्रभद्राखाण, क्षेमकरः क्षेमकारः, संख्यादावन्तानन्तग्रहणात् उपपदे न तदन्तविधिः, योमक्षेमकरी विद्या।५-१-१०६ मेघर्तिभयाभयात्खः, भयंकरः,परत्वान हेत्वादौ टः॥५-१-१०७ प्रियवशाद्वदः। ५-१-१०८ द्विषन्तपपरन्तपौणेः, स्त्रियामनभिधानात् द्विषतीतापः। ५-१-१०९परिमाणार्थमितनखात्पचः, प्रस्थंपचा। ५-१-११० कूलाभ्रकरीषात्कषः।५-१-१११ सर्वात्सहश्च, सर्वकषः।५-१-११२ भृवृजितृतपदमेश्च नानि, विश्वंभरा पतिंवरा शत्रुजयः, दमिरन्तर्भूतण्यर्थो ण्यन्तश्च, रथन्तरमपि । ५-१-११३धारेर्धर च, वसुंधरा । ५-१-११४पुरन्दरभगन्दरौ। ५-१-११५ वाचंयमो व्रते । ५-१-११६ मन्यापिणन्, पण्डितं मन्यते बन्धुं पण्डितमानी । ५-१-११७ कर्तुः ख कर्मणः, आत्मानं पण्डितं मन्यते पण्डितंमन्यः, णिनि पण्डितमानिनी । ५-१-११८ एजेः, अरिमेजयः। ५-१-११९ शुनीस्तनमुञ्जकूलास्यपुष्पात् धः, पुष्पंधयः । ५-१.१२० नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च, नाडिंधमः नार्डिधयः, ड्यभावे शडौ । ५-१-१२१ पाणिकरात्, करन्धमः,
धेरपि । ५-१-१२२ कूलादुदुजोद्वहः।५-१-१२३वहाभ्राल्लिहः । ५-१-१२४ बहुविध्वरुस्तिलात्तुदः, अरुन्तुदः। ५१-१२५ ललाटवातशर्दात्तपाजहाकः, शर्द्धजहाः । ५-१-१२५ असूयोग्राद दृशः, किं हि वचनान्न भवतीति नजा सूयस्य सम्बन्धः, दृशिना सम्बद्धस्य नञः सूर्येण सहासामर्थेऽपि गमकत्वात्स
For Private and Personal Use Only