________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६४)
अचित्ते टक् , जायानाः तिलकालकाः। ५-१-८४ जायापते. श्चिह्नवति, जायानः५-१-८५ ब्रह्मादिभ्यः, कृतशत्रुवृत्रभूणवाणशशगावः, गोनोऽतिथिः संप्रदाने।५-१-८६ हस्तिबाहुकपाटाच्छक्ती, हस्तिनो ना ५-१-८७ नगरादगजे । ५-१-८८ राजघः । ५-१-८९ पाणिघताडी शिल्पिनि, करणादपि । ५-१-९० कुक्ष्यात्मोदराद भृगःखिः, कुक्षिभरिः। ५-१-९१ अर्होऽच् , पूजाहाँ प्रतिमा । ५-१-९२ धनुर्दण्डत्सरुलाङ्गला
कुशर्टियष्टिशक्तितोमरघटाग्रहः, घटीग्रहः, अणपि १५-१-९३ सूत्राद्वारणे, सूत्रग्रहः, अवधारणेऽपि।५-१.९४ आयुधादिभ्यो धृगोऽदण्डादेः, चक्रधरः वज्रधरः भूधरः। ५.१-९५ हृगो वयोऽनुद्यमे, कवचहरः मनोहरः, संज्ञायां टोऽपि, ।५-१-९६आङः शीले,फलाहरः।५-१-९७ दृतिनाथात् पशाविः १५-१.९८ रजाफलेमलाद्रहः, मलग्रहिः। ५-१-९९ देववातादापः, वातापिः । ५-१-१०० सकृत्स्तम्बादत्सवीही कृगः ।५-१-२०१किंयत्तहहोरः, बहुकरः।५-१-१०२ संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाह्वरुधनुनान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाहः कृगः, संख्याकरः बहुकरी त्रिकरः ५-१-१०३ हेतुतच्छीलानुकूलेऽशब्दश्लोककलहगाथावैरचाटुसूत्रमंत्रपदात्, तीर्थकरः क्रीडाकरः वचनकरः, शब्दकारः । ५-१-१०४ भृतौ कर्मणः, कर्मकरी । ५-१-१०५ क्षेम
For Private and Personal Use Only