________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६३ )
1
विभाषया ग्राहो मकरादिः ग्रहः सूर्यादिः । ५- १-६३ अवहसासंस्रोः, अवसायः, संस्रवोऽपि । ५-१-६४ तन्त्र्यधीण्श्व सातः, अवश्यायः, अतिपूर्वादेवेण इति । ५ १ ६५ नृत्खन्रञ्जः शिल्पि - न्यकटू, नर्त्तकः रजकः । ५-१-६६ गस्थकः । ५-१-६७ टनण् गः, गायनः, एतावशिल्पिन्यपि । ५ १ ६८ हः कालव्रीह्योः, हायनः । ५-१-६९ पुसृल्वोऽकः साधौ, साधु प्रवते प्रवकः ।५-१-७० आशिष्यकन्, जीवका दरिद्रकः । ५- १-७१ तिकूकृतौ नाम्नि आशिषि, शान्तिः वीरो भूयादिति वीरभूः अग्निभूतिः देवदत्तः शर्व वर्मा गङ्गामित्रः वर्धमानः । ४-२-५९ न तिकि दीर्घश्व गमां, चाद् लुक्, यन्तिः । ४-२-६४ तौ सनस्तिकि वा लुग्दीर्घौ, सतिः सातिः सन्तिः । ५ १-७२ कर्मणोऽणू, सूत्रधारी, ग्रामं गच्छति महान्तं घटं करोतीत्यादौ अनभिधाने सापेक्षे च न |५-१-७३ शीलिकामिभक्ष्याचरीक्षिक्षमो णः, बहुक्षमा । ५-२-७४ गायोऽनुपसर्गाहक, वक्रगः सामगी |५-१-७५ सुराशीधोः पिबः, शीधुपी । ५- १-७६ आतो डोडह्वावामः, पाणित्रं, आदिति निर्निमित्तं । ५१-७७ समः ख्यः, गोसंख्यः । ५-९-७८ दश्चाङः, प्रियाख्यः ।५-१-७९ प्राज्ज्ञश्च, पथिप्रज्ञः प्रपापदः स्तनप्रधायः, व्याख्यातो विशेषार्थ प्रत्तिपत्तिरिति दारूपग्रहणं । ५- १-८० आशिषि हनः, शत्रुहः । ५- १-८१क्लेशादिभ्योऽपात् हनः, क्लेशत मोदुःखदर्प रोगज्वर दोषाः, संपूर्वाद् घटिहनेः अण् । ५-१-८२ कुमारशीर्षाणिन्, शीर्षघाती ।५-१-८३
For Private and Personal Use Only