________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६२ )
नन्दनः, सहिरमिदमिरुचिकृतितपितृदिदहियुपूलूभ्यः, समः कृषिक्रन्दिहृषिभ्यः संज्ञायाम्, कर्मणो दमिअर्दिनाशिसूदेः नर्दिभीषिभूषिडपिजल्पिभ्यः । ५- १-५३ ग्रहादिभ्यो णिन, स्थामन्त्रिमदिउपावापरोधः उत्सहिद हिभासेः निथुशीविशव सवपरक्षेः नञसंव्याहृव्याहृसंव्यवहृयाचित्रजवदवसिभ्यः, नञः स्वरान्तादचित्तकर्तृकात्, अकारी, कार्यपि, व्यभिभ्यां भुवोऽतीते, विपरिभ्यां ह्रस्वच, वेः शीङ्क्षिगोर्देशे हस्वश्च । २-३-८४ निंसनिक्षनिन्दः कृति वा णः, प्रणिंसनं प्रनिसनं । २-३-८६ नाम्यादेरेव ने स्वरात्कृतो नो णः, खणं, प्रकम्पनं । २-३-८७ व्यञ्जनादेर्नाम्युपान्त्याद्वा कृतो णः, प्रमेहणं प्रमेहनं । २-३-८८ णेर्वा स्वरात्कृतो नो णः, प्रमंगणा प्रमंगना । २-३-९० न ख्यापूग्भूभाकमगमप्यायवेपो णेश्च, प्रभवनं प्रभावनं, प्रख्याणमिति |५-१-५४ नाम्युपान्त्यप्रीकृगृज्ञः कः, बुधः प्रियः । ५ १ ५५ गेहे ग्रहः, पुंभूनि । ५-१-५६ उपसर्गादातो डोऽयः, प्रज्यः सुत्रः सुरः |५-१-५७ व्याघ्राघ्रे प्राणिनसोः । ५-१-५८घ्राध्मापादूधेदृशः शः, पिवः साहचर्यात्सदृशस्य उद्धयी, सोपसर्गादेव ङीति । ५-१-५९ साहिसातिवेद्युदेजिधारिपारिचेतेरनुपसर्गात् शः, चेतयः, सात सुखे । ५- १-६० लिम्पविन्दः । ९-१-६१ निगवादेर्नाम्नि, लिम्पविन्दः, निलिम्पा देवाः, गोविन्दः कुविन्दः अरविन्दः |५-१-६२ वा ज्वलादिदुनीभूग्रहास्रोर्णः, दवः दावः, बाहुल्यादुत्क्रोशः दुनीभ्यां नित्यमिति, आस्रवः आस्रावः व्यवस्थित
For Private and Personal Use Only