________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६१ )
क्यप् । ४-४-१९३ ह्रस्वस्य तः पित्कृति, आहत्य प्रावृत्यः इत्यः अधीत्यः स्तुत्यः शिष्यः, आशास्यं, नायतेरिङश्व, ईचेरिकोऽपिंचेति । ५-१-४१ ऋदुपान्त्याद कृपिचहचः, वृत्यं । ५-१-४२ कृवृषिमजिशंसिगुहिदुहिजपो वा, कृत्यं मृज्यं माज्यं । ५.१-४३ जिविपून्यो हलिमुञ्जकल्के, जित्या जित्यो वा महद्धलं, विपूयः, न पूग इति, विनीयः । ५-१-४४ पदास्वैरिबाह्या पक्ष्ये ग्रहः, प्रगृह्यं अवगृह्यं गृह्याः नगरगृह्या स्त्रियां, गुणगृह्या वचने विपश्चितः । ५-१-४५ भृगोऽसंज्ञायां । ५-१-४६ समो वा, संभृत्यः संभार्यः । ५-१-४७ते कृत्याः घ्यणाद्याः । ५-१-४८ णकतृचौ कर्त्तरि, पाचकः पक्ता दरिद्रायकः अधिजिगमिषिता, इ गम इट्नेनि । ५-१-४९ अच्, पठः उद्वहः दरिद्रः । ४-१-७१३ चराचरचलाचलपतापतवदावद्घनाघनपाटूपर्ट वा, पटूपट इति । ४-१-११४ चिक्किदचक्नसं काचो:, प्रक्रन्ता । ४-४-३
1
वाजेवी, वेता अजिता । ५-४-३७ अर्हे तृच्, वोढा छेदसूत्रस्य, कारकः जनकः घातकः दायकः । ३-४-१५ अचि यङो लुप्, चेच्यः नेन्यः । ४-३-११ न वृद्धिश्चाविति किंङल्लोपे, चाद् गुणः । ३-४-१६ नोतः यङो लुप्. रोरूयः । ५-१-५० लिहादिभ्यः अच् शेषसेवदेवमेध मेप मेघदेहप्ररोहन्यग्रोध कोपगोपसनर्त्तदर्शश्वपचपारापतकद्वदयद्वदारित्रणाजार भरा कन्यावररघूद्वहरसावहाः, नदीझषीप्लवीत्याद्या गौरादौ । ५.१-५१ब्रुवः । ६-१-५२ नन्द्यादिभ्योऽनः, नेन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचः णेः,
For Private and Personal Use Only