________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६०)
ऋक् । ५-१-२५ परिचाययोपचाय्यानाय्यसमुह्यचित्यभनौ । ५-१-२६ याज्या दानचि । ४-१-११८ त्यजयजप्र. बचः न घ्यणि कगौ। ४-१-११२न्यकृद मेघादयः, तक्रं वक्र शुक्रः शोकः रोकः ( ध्यणि शोच्यं रोच्यं ) श्वपाकः मांसपाकः पिण्डपाक नीचेपाकः दूरेपाकः फलेपाकः क्षणेपाकः, उदन्ता
आबन्ता अपि, अनुवाकः सोमप्रवाकः न्योकः समुद्अनुषंगसर्ग (मस्जेरुः) मद्गुभृगुगोयोगाः ओघनिदाघाः । ४-१-११३ नवचेती कः, वंच्यं वंक्यं । ४-१-११४ यजेर्यज्ञाने न गो, प्रयाजाः । ५-१-२७ तव्यानीयौ, शयितव्यं शयनीयं । ५ १-२८ य एचातः अनृतः स्वरात् , जेयं देयं । ५.१.२९शकिलकिचतियतिशसिसहियजिभजिपवर्गात, तप्यं गम्यं, याज्यं भाग्यं च, न यजिभजेरिति । ५-१-३०यमिमदिगदोऽनुपसर्गात, निगायं मयं,करणेऽपि नियम्यं चेति । ५-१.३१चरेराङस्त्वगुरौ, चर्थ आचर्यो देशः। ४-३-९० क्षय्यजय्यौ शक्ती । ४-३-९१ कय्यःक्रयार्थे । ५-१-३२ वर्योपसर्यावद्यपण्यमुपेयतुमतीगद्यविक्रये, वोऽपि । ५-१-३३ स्वामीवैश्येयः १५-१-३४ वा करणे । ५-१-३५ नाम्नो वदः क्या च, सत्यवयं सत्योा प्रवाधं । ५-१-३६ हत्याभूयं भावे, श्वहत्या, देवभूयं गतः । ५-१-३७ आग्निचित्या । ५-१-३८ खेयसषोथे, उत्खयं मृपोचते मृपोधे । ५-१-३९ कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्यं नास्नि । ५-१-४० दृवृगस्तुजुषेतिशासः
For Private and Personal Use Only