________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५९ )
"
कृतो नो णो दुरुपसर्गान्तरो रपुः, प्रहीणः प्रहाणः । २-३-८८ निर्विण्णः । ५- १-१२ अद्यर्थाच्चाधारे कर्त्तरि क्तो वा, चाद्रत्यर्थादेः, इदमेषां जग्धं, इदं तेषां भुक्तं । ५-१-१३ क्त्वातुमम् भावे, कृत्वा कर्तुम् कारं कारं वा व्रजति । ५- १-१४ भीमादयोपादाने, भीष्म भयानकवरुसमुद्ररक्षः खलतयः । ५- १-१५ संप्रदानाच्चान्यत्रोणादयः कारके भावे च करोतीति कारुः |५-१- १६ असरूपोऽपवादे वोत्सर्गः प्राक्तेः ज्ञः ज्ञाता । ५-१-१७ ऋवर्णव्यञ्जनात् घ्यण् । ३-२-१३९ कृत्येऽवश्यमो लुक्, अवश्यकार्यं । ५- १- १८ पाणिसमवाभ्यां सृजः पाणिस रज्जुः । ५- १-१९ उवर्णादावश्यके, लाव्यं । ४-१-११५ ध्यण्यावश्यके न कगौ, अवश्यपाच्यं । ४-१-११६ निप्रायुजः शक्ये, नियोज्यः । ४-१-११७भुजो भक्ष्ये, भोज्या |४-१-११९ वचोऽशब्दनाम्नि वाच्यं । ४-१-१२० भुजन्युब्जं पाणिरोगे । ४-१-१२१ वीरुन्न्यग्रोधौ । ५-४-३६ णिन् चावश्यकाधमर्ण्य, चात्कृत्याः, अवश्यंकारी दायी । ५-१-२० आसुयुवपिरपिलपित्र पिडिपिदभिचम्यानमः, आसाव्धं याव्यं, आनाभ्यं, अन्तर्भूतण्यर्थः सकर्मकः, नानमेरिति, दभि बंधने दाभ्यं । ५- १-२१ वाऽऽवारेऽमावस्या, सह वसतोऽस्यां सूर्याचन्द्रमसौ इत्यमावस्या । ५ १-२२ संचाय्यकुंडपाय्यराजसूर्य ऋतौ । ५- १ - २३ प्रणाय्यो निष्कामासंमते । ५-२-२४ धाय्यापाय्य सानाय्य निकाय्यमृङ्मान हविर्निवासे, धाय्या
For Private and Personal Use Only