________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५८) सामान्यार्थस्य गम्ये हिस्वौ तध्वमौ च तद्युष्मदि, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्व इत्येवाधीते पठ्यते वा ॥ इति विभक्तिव्यवस्था ॥
५-१-१- आतुमोऽत्यादिः कृत् । ५-१-२ बहुलं उक्तऽन्यत्रापि च, मुह्यत्यनेनात्मेति मोहनीयं, दानीयोऽतिथिः।५१-३ कर्तरि कृत विशेषमन्तरा । ५-१-४ व्याप्ये धुरकेलिमकृष्टपच्यम् कर्त्तरि, भिद्यन्ते स्वयम्। ५-२-७५ वेत्तिच्छिदभिदः कित्, भिदुरा भिदेलिमाः कृष्टपच्याः शालयः, भासमिदिविदां कर्तथैव छिदिभिदोरपीति । ५---२---७४ भञ्जिभासिमिदो घुरः शीलादौ । ४-१-१११ क्तेऽनिटश्चजोः कगौ घिति, भङ्गुरं मेदुरः । ५-१-५ संगतेऽजर्य, सामान्यविशेषभावनात्रान्यत्र च। ५-१-६ रुच्याव्यथ्यवास्तव्यं । ५-१-७ भव्यगेयजन्यरम्यापात्याप्लाव्यं नवा, पक्षे भावकर्मणोः। ५-१-८ प्रवचनी. यादयः, उपस्थापनीयः रमणीयः दीपनीयं ज्ञानावरणीय।५-१-९ लिएशीङ्स्थाऽऽसवसजनसहभजेः क्तः कर्तरि भूते, आरूढो वृक्षं भवान् , सोपसर्गतया सकर्मकत्वात् । ४-२-६८ ऋल्वादेरेषां क्तिक्तक्तवतूनां तो नोमः, जीर्णः, पूर्णिः इति । ५-१-१० आरम्भे यः क्तः सः, प्रकृतः कटं कटो वा ।५-१.१९ गत्यर्थाकर्मकपिबभुजेः, यातास्ते, पठितो भवान् पयः पीताः अन्नं भुक्ताः, नाविवक्षितकर्मभ्य इति। २-३-८५ स्वरात्
For Private and Personal Use Only