________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५७ ) कर्यात् करोतु करणीयो वा । ५-४-३१ स्मे पञ्चमी प्रैषादी, उपरि मुहूर्तस्य करोतु स्म कटं । ५-४-३२ अधीष्टौ स्मे, विद्वननुव्रतानि रक्ष स्म।५-४-३३ कालवेलासमये तुम्बाऽवसरे, कालो भोक्तुं भोक्तव्यस्य वा । ५-४-३४ सप्तमी यदि, समयो यदनुजानीत भवान्, बाहुल्याद् बेला यदुद्देशस्या५-४.३५शक्काहे कृत्याश्च कर्तरि गम्ये, भारो वाह्यो भवता, वहेच्छेदसूत्रं भवान्, चानुकृष्टेन न यथासंख्यमित्यनित्यस्तेन बहुत्वं । ५-४-३९ माङयघतनी, मा च भूत् कोऽपि दुःखितः, मि तु मा भवतु।५-४-४० सस्मे शस्तनी च, करोन्मा स्म वधं कश्चित्, मा स्म कार्कीस्त्वमहांसि । ५-४-८९ इच्छार्थे कर्मणः सप्तमी तुल्यकर्त्तके, भुजीयेति इच्छति ।५-४-९० शकधृषज्ञारभलभसहाहग्लाघटास्तिसमर्थार्थ च तुम्, चादिच्छाथै, घटते युज्यते वा अलमिष्टे वा वष्टि वाञ्छति वा भोक्तुं, गम्ये द्रष्टुं चक्षुः, घटा तेषु स्वरूपेविति । ५-४-४१ धातोः सम्बन्धे प्रत्ययाः अयथाकालं, भावि कृत्यमासीत्, सेत्स्यतीति ददर्श, गोमानासीत् । ५-४-४२ भृशाभीक्ष्ण्ये हिस्वी यथाविधि तध्यमों च तद्युष्मदि, (बहुत्वविशिष्टे ), अधीष्वाधीष्वेत्येवायमधीते इमावधीयाते, एवं सर्वविभक्तिवचनेषु, शय्यस्व शय्यस्वेत्येव शय्यते, एवं कर्मणि, अधीध्वमधीध्वमिति यूयमधीध्वे, अधीवाधीष्रेत्येव यूयमधीध्वे, हिस्वोः कर्तृकर्मभावार्थत्वेन भृशाभीक्ष्ण्यद्योतनाय द्वित्वं, यङि तु नैवं । ५-४-४३ प्रचये नया
For Private and Personal Use Only