________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५६) किंवृत्तेऽपि, न संभावयामि तत्रभवानदत्तं गृह्णीयात् ग्रहीष्यति वा, अश्रद्धामर्षवाचकपदयोगे । ५.४-१६ किंकिलास्त्यर्थयोभविष्यन्ती, न श्रद्दधे किं किल विद्यते वा भवान् परदारानुपकरिष्यते । ५-४-१७ जातुयद्यदायदो सप्तमी, न क्षमे जातु भवान् सुरां पिबेत् अपास्यद्वा । ५-४-१८क्षेपेच यच्चयन्त्रे, धिग् यच्च भवान् अस्मानाक्रोशेत, नावकल्पयामि भवान् परिवादं कथयेत् । ५-४-१९ चित्रे यच्चयत्रयोरुपपदयोः, अद्भुतं यच्च भवानकल्प्यं सेवेत । ५-४-२० शेषे भविष्यन्त्ययदी चित्रे, आश्चर्य बधिरो नाम व्याकरणं श्रोष्यति ।५-४-२१सप्तम्यताप्योबोढे, अपि कुर्यात् । ५-४-२२ संभावनेऽलमर्थे तदानुक्ती, अपि स्कन्दकोद्देशं यामेनाधीयांत, दोभ्यां समुद्रं तरेत् । ५-४-२३ अयदिश्रद्धाधातौ नवा, संभावयामि भुञ्जीत भवान् । ५.४-२४ सतीच्छार्थाद् अलमर्थे, अपि संयतः सन्नकल्प्यं सेवितुमिच्छेत ।५-४-२५ वत्स्यति हेतुफले वा सप्तमी, गुरूनुपातीत शास्त्रान्तं गच्छेत, नेतिशब्दद्योतिते१ सर्वकाले २ भूतेऽपि ३ चेति । ५-४-२६ कामोक्तावकञ्चिति, अभिलाषो मेऽधीयीय । ५-४-११ इच्छार्थे सप्तमीपञ्चम्यौ, वश्मि तपस्यतु तपस्येद्वा भवान्, सप्तम्युते. त्यारभ्य केवला या निमित्ते सा क्रियातिपत्तिरिति । ५-४-२९ प्रैषा(सन्यत्कारा) नुज्ञा (कामचारानुमतिः)ऽयसरे कृत्यपञ्चम्यो, कार्यः कटः करोतु कटं, यत्सर्वप्रत्ययापवादभूता पञ्चमी, अनुज्ञायां सप्तमीति । ५-४-३० सप्तमी चोर्ध्वमौहर्तिके, ऊ मुहूर्ताव
For Private and Personal Use Only