SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०७) रन्युक, क्षिपण्युः काले वायो वसन्तेऽर्थे ॥ ५ मुस्त्युक् ।। ६ चिनीपीम्यशिभ्यो रुः, पेरुः सूर्यो गिरिश्च ॥ ७ रुपूभ्यां कित् ॥ ८ खनो लुक्च, दर्प कूरे जडे गीते ।। ९ जनिहनिशद्यतस्त च, जत्रुर्मेघे ॥ १०३मनः शीडो डित्।। ११शिनगेरुनमेादयः ॥ १२कटिकुट्यतररुः, शकटे, नगमर्कटवर्धकिषु, मण्डलेऽसुर आयुधे ॥ १३ कृकेरारुः ॥१४ उरादेरूदेतो च, एवारुचिर्भटी ॥१५ कृपिक्षुधिपीकुणिभ्यः कित् ।। १६ श्या शीत च ॥१७ तुंबेरुरुः ॥१८ कंदेः कुंद च ॥१९ चमेरुरुः ॥ २० शीङो लुः ॥२१ पीङ: कित् ॥२२ लस्जिशलेरालुः ॥ २३ आपोऽच ॥ २४ गृहलुगुग्गुलुकमं. डलयः ॥ २५ प्रः शुः॥२६ मस्जीष्यशिभ्यः कित्,अक्षुः समुद्रो वप्रश्च ॥ २७ तृफलिमलेरक्षुः॥ २८ उले: कित् ।। २९कृषिचमितनिधन्यंदिसर्जिखर्जिभर्जिलस्जीर्षिभ्य ऊः, सजूरों वणिक् क्षारः ॥ ३० फलेः फेल्च।। ३१ कषेण्डच्छौ च षः ॥ ३२ वहे च ॥ ३३मृजेर्गुणश्च ॥३४अजे|ऽन्तश्व, अज्जूजननी ।। ३५कसिपद्यादिभ्यो णित्॥ ३६अणे. ड?ऽन्तश्च॥३७अडो ल् च वा, आलू भंगारे करके, आडूर्दयां च टिट्टिभे ॥ ३८ नमो लंबेर्नलुक्च ।। ३९ कफादीरेले च॥ ४० ऋतो रत् च, रतूः सत्यवाक् दूतश्च ।। ४१ हभिचपेः स्वरान्नोऽन्तश्च ॥ ४२ धृषेर्दिधिषदिधीषौ च ॥ ४३ भ्रमिगमितनिभ्यो डित्, भ्रूः अग्रगूः कुतः ॥ ४४ नृतिगृ. For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy