SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३०६ ) " वदे, ओतुः, हंतुः शस्त्रं हिमश्र, हातुर्मृत्युर्मार्गव, यातु पाप्मा जनो रक्षः||७४ वसेर्णिद्वा ॥७५५ः पीप्यौ च्वा, पीतुः कालः सूर्यो विधुस्ती, पितुः पातुश्च ब्रह्मणि ॥ ७६ आपोऽप् च, काले याजके च ।। ७७ अंज्यतेः कित्, अक्तू रात्रिर्विष्णुरिंद्रः ॥ ७८ चायः के च ।। ७९ वहिमहिगृह्येधिभ्योऽतुः, वहतुः गवि काले विवाहेऽग्नौ, गूहतुर्भूः, एधतुः ग्माय पुरुष वद्दनौ ॥ ८० कूलाभ्यां कित्, लतुः पाशः ॥ ८१ तनेर्यतुः, विस्तारेऽर्केऽनिले सानौ ॥। ८२ जीवेरातुः जीवितं द्रव्यमौषधं ॥ ८३ यमेक्, यदुः ॥ ८४ शीङो धुक् ॥ ८५ धूगो धुं च ॥ ८६ दाभाभ्यां नुः, दानुर्गता रविर्वायुः || ८७ धेः शित् ॥ ८८ सुवः कित् ॥ ८९ हो जह च ॥ ९० वचेः कगौ च ॥ ९१ कुहनेस्तुक्नुकौ ॥ ९२ गमेः सन्वच्च, जिगन्तुः विप्रे मार्गे दिने प्राणे, जिगन्नुः मीने वायौ शरे चित्ते || ९३ दाभूक्षण्यंदिनदिवदिपत्यादेरनुङ्, दनुः वदनुः ॥ ९४ कृशेरानुक् ॥ ||९५ जीवेरदानुक् ॥ ९६वचेरक्नुः, वाग्मी सूरिऋषिर्विप्रः ॥ ९७ हृषिपुषिधुषिगदिमदिनंदि गंडिमंडिज निस्तनिभ्यो णेरित्नुः, गदयित्नुः मेघे भृंगे वावदूके, मदयित्नुः शीधौ स्वर्ण ॥ ९८ कस्यर्तिभ्यामिपुक्, रिपुः ।। ९९ कम्यमिभ्यां बुः || ८०० अभ्रेरमुः ॥ १ यजिशुंधिदहिद सिजनिमनिभ्यो युः, जन्युरपत्ये जनके वायौ जन्तौ प्रजापतौ ॥ २ भुजेः कित, भुज्युरर्के खगेशेऽग्नौ ॥ ३सर्तेरय्वन्यू ॥४ भूक्षिपिचरे For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy