________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०५)
च ॥ ४५ हरिपीतमितशतविकुकदभ्यो द्रुवा, हरिद्रुः पर्वते ऋषौ, मितद्रुः सागरेऽश्वे मितंगमे ॥ ४६ केवयुभूरण्य्वध्वध्वर्वादयः, ऋष्यग्निऋत्वितु ॥ ४७ शः सन्वच्च ॥ ४८ तनेउः, तितउः ॥ ४९ कैशीशमिरमिभ्यः कुः, शंकुः इषुशूलास्त्रकीलके ।। ५० हियः किद्रो लश्च वा, ह्रीकुर्लज्जावान् मार्जारश्च ॥ ५१ किरःष च ।। ५२चटिकठिपर्दिभ्य आकुः, बझकोऽलिः पर्दाकुः ।। ५३ सिविकुटिकुठिकुकुषिकृषिभ्य: कित्, कुटाकुर्विटपः, कुठाकुः श्वनः , कुवाकुः , कृषाकवः अग्न्याखुपरोपतापिनः ।। ५४ उपसर्गाच्चेर्डित्, निचाकुनिपुणे ऋषौ ॥ ५५ शलेरंकुः ।। ५६ मृपृभ्यां दाकुक्, सृदाकु: व्याघ्रो वायू रविर्वह्निः, पृदाकुः सर्पः ॥ ५७३षेः स्वाकुक् ॥५८ फलिवल्यमेणुः ।। ५९ दमेलुंक्च । ६० हेहिच।। ६१ प्रीपैनीलेरंगुक्, नीलंगुः कृमिजातिः शृगालश्च ॥ ६२ अव्यर्तिगृभ्योऽटु!, गरटुः पक्षिण्यजगरे।। ६३शलेराटुः ।। ६४ अंज्यवरिष्ठुः, भान्वग्न्योः, अश्वहोत्रोः ।। ६५ तनिमणिकणिभ्यो डुः ॥६६ पनेर्दीर्घश्च ।। ६७ पलिमृभ्यामांडुकंडुको । ६८ अजिस्थावृरीभ्यो णुः, वेणुः ॥ ६९विषेः कित् ।। ७० क्षिपेरणुक्, वाते विद्युति च ॥ ७१ अंजेरिष्णुः, घृतं ।। ७२ कृहभूजीविगम्यादिभ्य एणुः ।। ७३ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहनिहायाहिकुशिपूभ्यस्तुन् , चित्तं कामी मनः कंतुः, मंतुर्माने प्रियं
For Private and Personal Use Only