________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०४ )
,
रज्जौ च ॥ १८ पंसेर्दीर्घश्च ।। १९ अशेरानोतच, अंशुः, प्रांशुर्दीर्घः || २०नमेन च ॥ २१ मनिजनिभ्यां धतौ च ॥ २२ अर्जेर्ऋज् च ॥ २३ कृतेस्तर्क् च ॥ २४ने रचेः, न्यंकुर्मृगः ॥ २५ किमः श्रोणित्, किंशारुहिंस्रवाणयोः ।। २६ मिवहिचरिचदिभ्यो वा मायुर्माने रखे पित्ते, मयुः प्रक्षेपाकूत किन्नरे ॥ २७ ऋतृशृमृभ्रादिभ्यो रो लव भालुरिंद्रः ।। २८कृकस्थूराद्वचः कू च, कृकवाकू कुक्कुटखंजरीटौ ॥ २९ पृकाहृषिघृषीषिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः किंत्, लोकेऽब्धौ पुरुषे पुरुः, तुष्टेऽलीके रखौ हृषुः, विधुचंद्राग्निवायुषु ।। ३० रभप्रथिभ्यामृच्च रः, ऋभवो देवाः || ३१ स्पशिभ्रस्जेः सलुक्च ।। ३२दुःस्वपवनिभ्यः स्थः, अवष्टु वामं, वनिष्ठुः अश्वाSपानसंभक्ते || ३३ हनियाकृभृत्रो द्वे च जघ्नुरिंद्रो वेगी च, ययुरवे दिवोऽध्वनि, वैकुंठे कर्मठे चक्रुः, बभ्रुः नकुले भूपतौ वर्णे, पपुरुर्लोके विध्वन्ध्योः, तितिरुः पतंगः तत्रुनः ॥ ३४ कृग्र ऋत उर्च, गुरुः || ३५ पचेरिच्चातः || ३६ अर्त्तेरूर्च ॥ ३७महत्युर्च ||३८उड् च ॥ ३९श्लिषेः कू च, राज्ये ज्योतिषे सेवके च || ४०रघिलंघिलिंगेर्नलुकू च, लिगुर्दा से ऋषौ मूर्खे || ४१पीमृगमित्रदेवकुमार लोकधर्मविश्व सुम्नाइमावेभ्यो यः, पीयुरादित्यघृकयोः, देवयुर्धार्मिकः, विश्वयुर्वायुः, अश्मयुमूर्खः, अवयुः काव्यं ॥ ४२ पराभ्यां खानिभ्यां डित् ॥ ४३ ४३ शुभेः म् च वा, शुः सुः || ४४द्युभ्यां दुस्तरुः शाखा
For Private and Personal Use Only
"