________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३०८) धिरुषिकुहिभ्यः कित्, नृतूः प्रकृतौ नर्तके प्लवे ॥ ४५ तृखडिभ्यां डूः, वजे वृष द्युतौ स्वर्गे, धेन्विष्विलादृग्वाग्भूषु ।। ४६ तृदृभ्यां दुः।। ४७ कमिजनिभ्यां बूः ॥ ४८ शकेरंधूः॥ ४९ कृगः कादिः ।। ५०योरागः ॥५१ कात् शीडो डेरुः ॥ ५२ दिव ऋः ॥ ५३ सोरसेः॥ ५४ नियो डित् ।। ५५ सव्यात् स्थः, सव्येष्ठा सारथिः ।। ५६ यतिननंदिभ्यां दीर्घा ॥५७ शसिशंसिनीरुक्षुहृभृधृमन्यादिभ्यस्तः, रोता मेघः ॥ ५८ पातेरिच ॥ ५९ मानिभ्राजेनुंक्च॥६० जाया मिगः।। ६१ आपोऽपच ॥ ६२ नमेः प च ।। ६३ हुपूग्गोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्यः ऋत्विजि ॥ ६४ नियः षादिः ।। ६५ त्वष्टक्षत्रूदुहिनादयः. क्षत्ता सारथौ मुशले रुद्रे ॥ ६६ रातेहै:॥ ६७ घुगमिभ्यां डोः, द्यौः स्वर्गो नभश्च, गौः ॥ ६८ ग्लानुदिभ्यां डौः ॥६९ तो कि, तुक अपत्यं ।। ७० द्रागादयः ॥ ७१स्रोश्चिक,नुक्७२तनेईवच, त्वक् ॥७३पारेरज, स्वर्ण रत्नं च पारजौ ॥७४ऋधिपृथिभिषिभ्यः कित् ॥ ७५ भृपणिभ्यामिज भुरवणी च, भुरिक वायौ रवे बाहौ । ७६ वशेः कित् ।। ७७लंघरट् नलुक्च ॥७८सरट, मेघे ॥ ७९ इडेरविड्, विश्रवाः ॥ ८० क्विपि म्लेच्छश्च वा, इट् स्वामिक्षमयोः ॥ ८१तृपेः किदत्, चन्द्राब्ध्योः ॥ ८२संश्वत्वेहत्साक्षादादयः॥ ८३ पटत्छपदादयोऽनुकरणाः ॥ ८४ दुहिवृहिमहिपृषिभ्यः कतः, द्रुहन् ग्रीष्मः ।। ८५गमे
For Private and Personal Use Only