SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३०९) डित् द्वे च ॥ ८६ भातेडवतुः॥ ८७ हृमृरुहियुषितडिभ्य इत्, हरिदश्वे रखौ वर्णे ॥ ८८ उदकात् श्वेर्डित् ।। ८९ ब्र उत्, मरुत् शृंगे देवे गिरौ वायौ ॥ ९० ग्रो मादिर्वा, गर्मुत् तक्षिण तृणे स्वौ स्वर्ण, गरुत् बहिण्यजगरे वेगे ॥९१शक ऋत्॥ ९२यजेः क च ॥ ९३ पातेः कृश् ।। ९४ शृदृभसेरद, भसद् आस्यं जघनं च ॥९९युष्यसिभ्यां क्मद् ॥९०० उक्षितक्ष्यक्षीशिराजिधन्विपंचिपूषिक्लिदिस्निहिनुमस्जेरन्, अक्षा दृष्टिनिपातः, धन्विर्गतौ, धन्वा मरुधनुश्च॥ १ लूपूयुवृषिहशिधुदिविप्रतिदिविभ्यः कित्, घृषा वृषभ इन्द्रश्च, युवा रवी राजा, प्रतिदिवा दिनमपराह्नश्च ॥ २ श्वन्मातरिश्वन्मूधन्प्लीहन्अर्यमन्विश्वप्सनपरिज्वन्महन्नहनमघवन्नर्थवनिति, विश्वप्सा काले गंधावहे इंद्रे, परिवाग्नौ खौ वायौ ।। ३ षप्यशोभ्यां तन् ॥ ४ स्नामदिपद्यर्तिपृशकिभ्यो वन्, मद्वा दृप्ते पाने रुचौ शीर्षे, मद्वरी मदिरा, पद्वा पादे गतौ वत्से, मुनौ वज्रासनेऽश्वेऽवा, पर्व संधौ प्रपूरणे, समर्थे वर्धकौ शक्वा, शकरी सुरभिर्युवतिनंदी ॥ ५ ग्रहेरा च, ग्रावा ॥ ६ ऋशीकुशिरुहिजिक्षिहृमृधृभ्यः क्वनिए, शीवाऽजगरः, कुश्वा शृगालः, जित्वा धर्मेन्द्रयोद्धृषु, मृत्युवायुहरिः क्षित्वा, वायौ मत्स्ये भवे हत्वा, सृत्वा वायौ कालेऽनले स, धृत्वा विष्णुः समुद्रोऽद्रिः॥ ७स्रजेः स्त्रज्मको च, सज्वा मालाकारो रज्जुश्च, आस्योपान्तौ च सृक्वणी ॥ ८ ध्याप्यो For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy