________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६७)
कत्तृणं ।३-२-१३३कत्रिः,कोः किमो वा कनौकत्रयः। ३-२-१३४ काक्षपथोः, काक्षः। ७-३-७६ ऋक्पूःपथ्यपोऽत्, कापथं, पथे कुपथः। ३-२-१३६ अल्पे कोः का, कामधुरं । ३-२-१३७ काकवी वोष्णे, कदुष्णं, अग्नावपि। ३-२-१४२ दिक्शब्दात्तीरस्य तारः वा । ३-२-१४९ समानस्य धर्मादिषु सः, सधर्मः अर्धर्चः श्रीपुरं द्वीपं शुद्धापं ॥ इति तत्पुरुषः॥
३-१-९६ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च चात तत्पुरुषः,(११५ यावत् द्वयं) नीलोत्पलं मोषिकागवी, उभयोर्व्यवच्छेद्यव्यवच्छेदकत्वे द्रव्यशब्दाः प्रधानानुयाय्यप्रधानमिति न प्राग, गुणक्रिययोः कामचारः, बाहुल्यात् नित्यं गौरखरादिषु जातिशब्देषु, तत्र भूयावयवाभिधायिनः परं । ३-१-१५८ कडा. रादयः कर्मधारये वा प्राक्, गौरगौतमः गौतमगौरः । ३-१-९७ पूर्वकालैकसर्वजरत्पुराणनवकेवलं परेण, स्नातानुलिप्तः लिप्तवासितं सर्वरात्रः नवोक्तिः केवलज्ञानं एकशाटः। ३-१-९८ दिगधिकं संज्ञातद्धित्तोत्तरपदे, उत्तरकोशलाः । ३-२-६१ सर्वादयोऽस्यादौ पुंवत् , पौर्वशालः, संज्ञातद्धितत्वानित्यं दक्षिणगवधनः, बहुत्वाद्भूतपूर्वः । ३-१-९९ संख्या समाहारे च द्विगुश्वानाम्न्ययं संज्ञातद्धितोत्तरपदे, पश्चाम्राः सप्तर्षयः द्वैमातुरः पञ्चगवधनः पञ्चराजी, अनाम्नि समासत्रयं, दाशाई, नेहाष्टौ प्रवचनमातरः,अनेकपर्यायोपनिपाते नैकापूपी।३-१-१०० निन्धं कुत्सनैरपापाद्यैः, मुनिधूर्तः वैयाकरणखसचिः
For Private and Personal Use Only