________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६८) याज्ञिककितवः मीमांसकदुर्दुरूढः कविचौरः। ३-१-१०१ उपमानं सामान्यः, मृगीव मृगी मा चासौ चपला च मृगचपला, नियमः । ३-२-५७ पुंवत्कर्मधारये परतः स्यनूङ्, कल्याणप्रिया, कारकवृन्दारिकामाथुरवृन्दारिकाचन्द्रमुखवृन्दारिकाः ७-३-१११ प्राणिन उपमानात् शुनोऽट , व्याघ्रश्वः।७-३-११२ अप्राणिनि, शकटश्वः। ३-१-१०२ उपमेयं व्याघ्राःसाम्यानुक्ती, पुरुषवृषभः, स्तनकलशाद्याः । ३-१-१०३ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरं नाम्ना, वीरपुरुषः एकवीरः । ३-१-१०४ श्रेण्यादि कृताचैश्चव्यर्थे, श्रेणिकृताः,ऊकपूगराशिनिचयविशिष्टनिर्धनकपणइन्द्रदेवमुण्डभूतश्रवणवदान्यअध्यायकअध्यापकब्राह्मणक्षत्रियपटुपण्डितकुशलचपलनिपुणाः, मतमितभूतउप्तउक्तउपकृतअपाकृतकलितउदितदृष्टविहितआस्थिताः इत्याद्याः। ३-१-१०५ क्तं नमादिभिः , भुक्ताभुक्तं वित्ताविनं शाताशितं भुक्तविभुक्तं । ३-१-१०६ सेट्र नानिटा तान्तं नादिना मिनेन, पवितमपूतं । ३-१-१०७ सन्महत्परमोत्तमोत्कृष्टं पूजायां, सत्पुरुषः महोदधिः। ३-१-१०८ वृन्दारकनागकुंजरैः पूजायां, गोनागः ३-१-१०९ कतरकतमौ जातिप्रश्ने, कतरकठः। ३.१-११० किं क्षेपे, किंराजा यो न रक्षति । ७-३-७० न किमः क्षेपे समासान्तः । ३-१-१११ पोटायुवतिस्तोककतिपयगृष्टि ( सकृत्प्रसूता)धेनु (नवप्रस्ता) वशा (वन्ध्या) वेहत् (गर्भघातिनी)
For Private and Personal Use Only