________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६९ )
षष्कयणी (प्रौढवत्सा)प्रवक्न (उपाध्यायः) श्रोत्रियाध्यायकधूर्तप्रशंसारुढैर्जातिः, आर्यपोटा (वेषा गर्भदासी उभयव्यञ्जना भुजिष्यदासी वा) आविष्टलिङ्गाः गोमतल्लिका गोमचर्चिका गोप्रकाण्डं आर्यमिश्राः, आविष्टवचनाः तातच ते पादाश्च तातपादाः, भिन्नलिङ्गयोरग्निस्तोकं, आश्रयकुत्सायां मृगधूर्तः । ३-१-११२ चतुष्पाद्गर्भिण्या, गोगर्भिणी । ३-१-११३ युवा खलतिपलितजरद्वलिनैः, युवरजन् । ३-१-११४ कृत्यतुल्याख्यमजात्या, भोज्योष्णं सदृशमहान् । ३-१-११५ कुमारः श्रमणादिना, कुमारश्रमणा, प्रवजिताकुलटागर्भिणीतापसीवन्धकीदासीअध्यापकअभिरूपकपटुमृ. दुपण्डितकुशलचपलनिपुणाः, श्रमणकुमारः (कर्मधारयतत्पुरुषो)। ३-१-११६ मयूरव्यंसकेत्यादयः तत्पुरुषाः, मयूरव्यंसकः कम्बोजमुण्डः एहीडादयोऽन्यपदार्थे, आख्यातमाख्यातेन सातत्ये एहिरेयाहिरा अहमहमिका यदृच्छा, ह्यन्तं स्वकर्मणाऽऽभीक्ष्ण्ये कर्तरि जहिस्तम्बः, प्रोष्यपापीयान् उच्चावचं उच्चनीचं अकिञ्चन अकुतोभयं गतप्रत्यागते गतागतं शाकपार्थिवः यष्टिमौद्गल्यः घृतरोटिः त्रिविद्या एकादश गुडधानाः, अविहितलक्षणोऽत्र विस्पष्टपटुः पादहारकः प्रातराशः। समासोऽप्युत्तरेणेति । ७-३.९५ जातमहद्गृद्धादुक्ष्णः कर्मधारयादत् । ३-२-६८ महतः करघासविशिष्टे डाः वा, महाकारः, कराणां समूहः कारः। ३-२-६९ स्त्रियां, महाकारः । ३-२-७० जातीयैकार्ये
For Private and Personal Use Only